SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. २०.] भभास्करभाष्योपेता 55 प्रदिवस्सुतानाम् । उपयामगृहीतोसीन्द्राय त्वा मरुत्वंत एष ते योनिरिन्द्रीय त्वा मुरुत्वते ॥ २० ॥ महा५ इन्द्रो य ओजसा पर्जन्यौ एति । सिञ्चस्व । जठरे । मध्यः । ऊर्मिम् । त्वम् । राजा । असि । प्रदिव इति प्र-दिवः। सुतानाम् । उपयामगृहीत इत्युपयाम-गृहीतः। असि । इन्द्राय । त्वा । मरुत्वते । एषः। ते । योनिः । इन्द्राय । त्वा । मरुत्वते ॥ २० ॥ इन्द्र मरुत्वो मुरुत्वानेकान त्रिशदे कान त्रिशत् ॥ १८-१९ ॥ 'महान् । इन्द्रः । यः । ओजसा । पर्जन्यः । नीमपि पिबेति प्रार्थ्यसे । प्रगता दिवसा अस्येति प्रदिवः । छान्दसोकारस्समासान्तः, 'परादिश्छन्दास बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । मरुत्वानित्यत्र पूर्ववत्संहितायां रुत्वादि ॥ पूर्ववेदेव ग्रहण सादने । इति चतुर्थे एकोनविंशोनुवाकः. य आजमात्रेण महिन्ा इतिः महाभूति द्वयश्या चित्रावाया। 'शुक्रपात्रेण माहेन्द्रं गृह्णाति-महानिति गायत्र्या त्रिपदया। ये ओजसा बलेन महान् इन्द्रः । पूर्ववद्वत्वादि संहितायाम् । For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy