________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. २०.]
भभास्करभाष्योपेता
55
प्रदिवस्सुतानाम् । उपयामगृहीतोसीन्द्राय त्वा मरुत्वंत एष ते योनिरिन्द्रीय त्वा मुरुत्वते ॥ २० ॥
महा५ इन्द्रो य ओजसा पर्जन्यौ एति । सिञ्चस्व । जठरे । मध्यः । ऊर्मिम् । त्वम् । राजा । असि । प्रदिव इति प्र-दिवः। सुतानाम् । उपयामगृहीत इत्युपयाम-गृहीतः। असि । इन्द्राय । त्वा । मरुत्वते । एषः। ते । योनिः । इन्द्राय । त्वा । मरुत्वते ॥ २० ॥ इन्द्र मरुत्वो मुरुत्वानेकान त्रिशदे
कान त्रिशत् ॥ १८-१९ ॥ 'महान् । इन्द्रः । यः । ओजसा । पर्जन्यः । नीमपि पिबेति प्रार्थ्यसे । प्रगता दिवसा अस्येति प्रदिवः । छान्दसोकारस्समासान्तः, 'परादिश्छन्दास बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । मरुत्वानित्यत्र पूर्ववत्संहितायां रुत्वादि ॥ पूर्ववेदेव ग्रहण सादने ।
इति चतुर्थे एकोनविंशोनुवाकः.
य आजमात्रेण महिन्ा इतिः महाभूति द्वयश्या चित्रावाया।
'शुक्रपात्रेण माहेन्द्रं गृह्णाति-महानिति गायत्र्या त्रिपदया। ये ओजसा बलेन महान् इन्द्रः । पूर्ववद्वत्वादि संहितायाम् ।
For Private And Personal