SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 56 'तैत्तिरीयसंहिता का. १. प्र. ४. वृष्टिमा५ ईव । स्तोमैर्वत्सस्य वावृधे । उपयामगृहीतोसि महेन्द्राय॑ त्वैष ते योनिमहेन्द्राय॑ त्वा ॥ २१ ॥ वृष्टिमानिति वृष्टि-मान् । इव । स्तोमैः । वत्सस्या वावृधे । उपयामगृहीत इत्युपयाम-गृहीतः। असि । महेन्द्रायेति महा-इन्द्राय । त्वा । एषः। ते । योनिः । महेन्द्रायेति महा-इन्द्राय । त्वा ॥ २१ ॥ स इन्द्रः, वत्सस्य वत्सस्थानीयस्य यजमानस्य ऋषेर्वा वत्सनाम्नः, स्वभूतैस्स्तोमैस्स्तोत्रैः वावृधे वर्धताम् । 'छन्दसि लुकिङ्किटः ' इति लिट् । 'तुजादीनां ' इत्यभ्यासस्य दीर्वः । क इव ? पर्जन्यो वृष्टिमानिव यथा वृष्टिमान् पर्जन्योभिवर्धते लोकाभिवृड्या तथेत्यर्थः । वृष्टिमानित्यस्य ‘ह्रस्वनुङ्मयां मतुप्' इति मतुप उदात्तत्वम् । पूर्ववद्रुत्वादि संहितायाम् ॥ इमामनुद्रुत्योपयामगृहीतोसि महेन्द्राय त्वेति गृह्णाति ॥ एष ते योनिर्महेन्द्राय त्वेति सादयति ॥ ' इद्रो वृत्रमहन् तं देवा अब्रुवन्महान्वा अयमभूत् '* इत्यादि ब्राह्मणम् ॥ इति चतुर्थे विंशोनुवाकः. *सं. ६-५.५. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy