________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
56
'तैत्तिरीयसंहिता
का. १. प्र. ४.
वृष्टिमा५ ईव । स्तोमैर्वत्सस्य वावृधे । उपयामगृहीतोसि महेन्द्राय॑ त्वैष ते योनिमहेन्द्राय॑ त्वा
॥ २१ ॥ वृष्टिमानिति वृष्टि-मान् । इव । स्तोमैः । वत्सस्या वावृधे । उपयामगृहीत इत्युपयाम-गृहीतः। असि । महेन्द्रायेति महा-इन्द्राय । त्वा । एषः। ते । योनिः । महेन्द्रायेति महा-इन्द्राय । त्वा ॥ २१ ॥
स इन्द्रः, वत्सस्य वत्सस्थानीयस्य यजमानस्य ऋषेर्वा वत्सनाम्नः, स्वभूतैस्स्तोमैस्स्तोत्रैः वावृधे वर्धताम् । 'छन्दसि लुकिङ्किटः ' इति लिट् । 'तुजादीनां ' इत्यभ्यासस्य दीर्वः । क इव ? पर्जन्यो वृष्टिमानिव यथा वृष्टिमान् पर्जन्योभिवर्धते लोकाभिवृड्या तथेत्यर्थः । वृष्टिमानित्यस्य ‘ह्रस्वनुङ्मयां मतुप्' इति मतुप उदात्तत्वम् । पूर्ववद्रुत्वादि संहितायाम् ॥
इमामनुद्रुत्योपयामगृहीतोसि महेन्द्राय त्वेति गृह्णाति ॥
एष ते योनिर्महेन्द्राय त्वेति सादयति ॥ ' इद्रो वृत्रमहन् तं देवा अब्रुवन्महान्वा अयमभूत् '* इत्यादि ब्राह्मणम् ॥
इति चतुर्थे विंशोनुवाकः.
*सं. ६-५.५.
For Private And Personal