SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 40 www.kobatirth.org तैत्तिरयिसंहिता Acharya Shri Kailashsagarsuri Gyanmandir [का. १. प्र. ४. मू॒र्धान॑न्द्रि॒वो अ॑र॒तम्पृ॑थि॒व्या वैश्वान॒रमृताय॑ जा॒तम॒ग्निम् | कविश् स॒म्राज॒मति॑थि॒ञ्जना॑नामा॒ासन्ना पात्रञ्जनयन्त दे॒वाः । उ॒ष॒या॒मगृहीतो'मू॒र्धान॑म् । दि॒वः । अर॒तिम् । पृथि॒व्याः । वैश्वान॒रम् । ऋ॒ताय॑ । जा॒तम् । अ॒ग्निम् | कविम् । स॒म्राज॒मति॑ सं-राज॑म् । अति॑थम् । जना॑ना॑म् । आ॒सन्नू । एति॑ । पात्र॑म् । ज॒न॒य॒न्त॒ । दे॒वाः । 1 6 'स्थाल्या ध्रुवं गृह्णाति — मूर्धानमिति चतुष्पदयात्रिष्टुभा || मूर्धानं शिरोभूतम् । कस्य दिवः द्युलोकस्य । अरतिं गन्तारम् । वहादिभ्यश्चित् ' इत्यर्तेरतिप्रत्ययः । ष्टथिव्याश्च गन्तारं प्रजानां रक्षणार्थं टथिव्यामपि वर्तमानम् । 'उदात्तयणः' इति विभरुदात्तत्वम् । वैश्वानरं विश्वेषां नराणां सम्बन्धिनम् । ' नरे संज्ञायाम् ' इति पूर्वपदस्य दीर्घः । ऋताय सत्याय यज्ञाय वा जातम् । कविं मेधाविनम् । सम्राजं सम्यग्राजन्तम् । ' मो राजि समः क्वौ', कृदुत्तरपदप्रकृतिस्वरत्वम् । जनानां यजमानलक्षणानां अतिथिं यजमानगृहान् सातत्येन गच्छन्तम् । ' ऋतन्यञ्चि' इत्यादिना अततेरिथिनुप्रत्ययः । यजमानगृहेष्वतन्तमित्यर्थः । ईदृशमनिं देवाः पात्रमाजनयन्त आभिमुख्येन जनितवन्तः । पिबत्यनेनेति पात्रम् । 'ष्ट्रन् सर्वधातुभ्यः इति ष्ट्रप्रत्ययः । । सोमं पातुं तत्पात्रतयानिं कृतवन्त इत्य For Private And Personal " * उणा तु 'वहिवस्यर्तिभ्यश्चित्' इत्येव दृश्यते. खि – आभिमुख्येनं जनयन्तः जनयति पिबत्यनेनेति पूर्वाजने : 'सर्वधातुभ्यो झच्' इति झच्प्रत्ययः.
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy