________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
196
तैत्तिरीयसंहिता
का. १. प्र. ५.
यदेतया समिधमादर्धाति वज्रमेवैतच्छतघ्नीं यज॑मानो भ्रातृव्याय प्रहरति स्तुत्या अर्छम्बदार सं त्वम॑ग्ने सूर्यस्य वर्चसागथा इत्याहैतत्त्वम
सीदम॒हं भूयासमिति वावैताह सं-इधम् । आदधातीत्या-दधाति । वजम् । एव । एतत् । झतनीमिति शत-नीम् । यज॑मानः। भ्रातृव्याय । प्रेति । हरति । स्तुत्यै । अछम्बदारमित्यर्छम्बटू-कारम् । समिति । त्वम् । अग्ने । सूर्यस्य। वर्चसा । अगथाः। इति । आह । "एतत् । त्वम् । असि । इदम् । अहम् । भूयासम् । इति। वाव । एतत् । आह । "त्वम् । अग्ने । सूर्यवर्चा
र्चा समिधमादधानो वजं शतघ्नचाख्यं इन्द्रायुधसदृशीं शतघ्नी पूर्वोक्तां सूमिमेव भ्रातृव्याय प्रहिणोति । तच्च स्तुत्यै विनाशाय भ्रातृव्याणां भवति । अछम्ब टारं अनार्तत्वाय चात्मनः ॥ _एतदित्यादि ॥ एतादृशस्त्वमसि एतादृशोहं भूयासमिति एतन्मन्त्रप्रतिपाद्यमित्यर्थः । इदं चास्त्विति लोपविषयत्वात् 'चादिलापे विभाषा' इत्यसीत्याख्यातं न निहन्यते ॥
त्वमग्न इत्यादि ॥ यथा त्वं सूर्यतुल्यतेजाः एवं मामपि
For Private And Personal