________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भनु. ८.]
भभास्करभाष्योपेता
192
wwwman
त्वम॑ग्ने सूर्यवर्चा असीयाहाशिर्षमेवैतामा शास्ते ॥ ३० ॥ सं पश्यामि प्रजा अहमित्याह या
वन्त एव ग्राम्याः पशवस्तानेवावं इति सूर्य-वर्चाः । असि । इति । आह । आशिषमित्या-शिर्षम् । एव । एताम् । एति । शास्ते ॥ ३० ॥ मूर्धान षड्डा एष उप तिष्ठते पाहीत्याह
शतमह ५ षोडश च ॥ ७ ॥ समिति । पश्यामि । प्रजा इति प्र-जाः । अहम् । इति । आह । यावन्तः । एव । ग्राम्याः ।
तादृशेन तेजसा आयुषा प्रजया च संसृजेत्येवमाशिषमनेनाशास्ते॥
इति पञ्चमे सप्तमोनुवाकः.
'अथ ग्रहपश्वाद्युपस्थानमन्त्राणां ब्राह्मणम्---सं पश्यामीत्यादि । ग्रहाणां पशूनां चोपस्थानमन्त्रः । ग्राम्याः पशवो गोश्वाजाविपुरुषगर्दभोष्ट्रास्सप्त ॥
For Private And Personal