SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir भनु. ८.] भभास्करभाष्योपेता 192 wwwman त्वम॑ग्ने सूर्यवर्चा असीयाहाशिर्षमेवैतामा शास्ते ॥ ३० ॥ सं पश्यामि प्रजा अहमित्याह या वन्त एव ग्राम्याः पशवस्तानेवावं इति सूर्य-वर्चाः । असि । इति । आह । आशिषमित्या-शिर्षम् । एव । एताम् । एति । शास्ते ॥ ३० ॥ मूर्धान षड्डा एष उप तिष्ठते पाहीत्याह शतमह ५ षोडश च ॥ ७ ॥ समिति । पश्यामि । प्रजा इति प्र-जाः । अहम् । इति । आह । यावन्तः । एव । ग्राम्याः । तादृशेन तेजसा आयुषा प्रजया च संसृजेत्येवमाशिषमनेनाशास्ते॥ इति पञ्चमे सप्तमोनुवाकः. 'अथ ग्रहपश्वाद्युपस्थानमन्त्राणां ब्राह्मणम्---सं पश्यामीत्यादि । ग्रहाणां पशूनां चोपस्थानमन्त्रः । ग्राम्याः पशवो गोश्वाजाविपुरुषगर्दभोष्ट्रास्सप्त ॥ For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy