________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. २२.]
भभास्करभाष्योपेता
65
तृप्यास्म॑ ते वयं तर्पयितारो या दिव्या वृष्टिस्तयां त्वा श्रीणा
मि ॥ २३ ॥ तेन । तृप्य । तृप्यास्म । ते। वयम् । तपायतारः । या । दिव्या । वृष्टिः । तया । त्वा । श्रीणामि ॥ २३ ॥
वस्सप्तविशतिश्च ॥ २२॥
तर्पयितारो वयमपि तृप्यास्म तृप्ता भूयास्म । आशिषि लिङ्, तिङः परत्वान्न निहिन्यते । किञ्च-या दिव्या वृष्टिः । दिवमर्हतीति 'छन्दसि च ' इति यत्प्रत्ययः । ननु ' मन्त्रे वृष ' इति तिन उदात्तत्वेन भवितव्यम् । भाव्यं भावे क्तिनः, इह तु करणे क्तिन् । तया हे सोम त्वां श्रीणामि मिश्रयामि । ननूपांशुसवनेन श्रीणातीत्युक्तं, तत्कथं वृष्टया श्रीयत. इति । नैष दोषः, 'वृष्टिकामस्य श्रीणीयात् '* इति श्रयणस्य वृष्टिहेतुत्वादभेदोपचारः, वृष्टिहेतुनोपांशुसवनेन श्रीणामीति यावत् । 'यदि ताजक्प्रस्कन्देत् '* इत्यादि ब्राह्मणम् ॥
इति चतुर्थे द्वाविंशः.
*सं. ९-५-६.
For Private And Personal