SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. २२.] भभास्करभाष्योपेता 65 तृप्यास्म॑ ते वयं तर्पयितारो या दिव्या वृष्टिस्तयां त्वा श्रीणा मि ॥ २३ ॥ तेन । तृप्य । तृप्यास्म । ते। वयम् । तपायतारः । या । दिव्या । वृष्टिः । तया । त्वा । श्रीणामि ॥ २३ ॥ वस्सप्तविशतिश्च ॥ २२॥ तर्पयितारो वयमपि तृप्यास्म तृप्ता भूयास्म । आशिषि लिङ्, तिङः परत्वान्न निहिन्यते । किञ्च-या दिव्या वृष्टिः । दिवमर्हतीति 'छन्दसि च ' इति यत्प्रत्ययः । ननु ' मन्त्रे वृष ' इति तिन उदात्तत्वेन भवितव्यम् । भाव्यं भावे क्तिनः, इह तु करणे क्तिन् । तया हे सोम त्वां श्रीणामि मिश्रयामि । ननूपांशुसवनेन श्रीणातीत्युक्तं, तत्कथं वृष्टया श्रीयत. इति । नैष दोषः, 'वृष्टिकामस्य श्रीणीयात् '* इति श्रयणस्य वृष्टिहेतुत्वादभेदोपचारः, वृष्टिहेतुनोपांशुसवनेन श्रीणामीति यावत् । 'यदि ताजक्प्रस्कन्देत् '* इत्यादि ब्राह्मणम् ॥ इति चतुर्थे द्वाविंशः. *सं. ९-५-६. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy