SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ८.] भभास्करभाष्योपेता mmmmmmmmmm 29 wwmmm लेट् । भुवा स्वकाले सूयेगा । सप्तमीपूर्व चोक्तम जरायू रजसो विमानै । इममपा संगमे सूर्यस्य॒ शिशुन्न विा मतियुः । रज॑सः । विमान इति वि-माने । इमम् । अपाम् । सङ्गम इति सं-गमे । सूर्यस्य । शिशुम् । न । विप्राः । मतिभिरिति मति-भिः । र्थम् । यथोक्तं-' समानमेतदुदकम् '* इत्यादि । सप्तमीपूर्वपदप्रकृतिस्वरत्वम् । ताश्च स्वकाले सूर्येण समर्पिताश्चोदयत् चोदयति । लेट् । भुवं प्रतिप्रेरयत्ययमादित्यो वेनः । तथा चोक्तम्-' यदा खलु वा असावादित्यो न्यङ्गश्मिभिः + इत्यादि। कुत्र स्थितोयमेवं करोतीत्यत आह-रजस उदकस्य विमाने निर्माणस्थानेन्तरिक्षे । कृदुत्तरपदप्रकृतिस्वरत्वम् । य एवं प्रजानामुपकरोतीमं वेनं खलु विप्रा मेधाविनो मतिभिर्बुद्धिभिः रिहन्ति लिहन्ति । रलयोरेकत्वं स्मरन्ति । स्तुवन्ति पूजयन्ति बुद्धिपूर्वकमेव ते स्तवादि कुर्वन्तीति भावः । हविःप्रदानादिना संवर्धयन्तो न त्यजन्तीत्यर्थः । 'मन्त्रे वृष' इति क्तिन उदात्तत्वम् । शिशु न शिशुमिव यथा शिशुं क्षीरादिदानेन संवर्धयन्ति । किमर्थं ? सूर्यस्यापां च सङ्गमे सङ्गमनाय सूर्यस्याद्भिस्सङ्गमो यथा स्यात् वृद्धयर्थं तदमित्यर्थः । 'ग्रहवृदृनिश्चिगमश्च' इत्यप् , थाथादिस्वरेणोत्तरपदान्तोदात्तत्वम् । यद्वा-अयं वेनः कमनीयरूपः, ज्योतिर्जरायुः ज्योतिषा जरायुस्थानीयेन वेष्टितः रजसो विमाने स्थितः । रजोनाम गर्भधारणहेतुर्योनिस्थ उदकविशेषः ; तन्निर्माणस्थाने प्रजननस्थानीये स्थितः । एश्निगर्भाः प्रेरयति काले प्रसूत्य*तै.आ. १-९. सिं. २-४-१०. क-वृष्टयाद्यर्थम्, For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy