________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
30
तैत्तिरीयसंहिता
का. १. प्र. ४.
भी रिहन्ति । उपयामगृहीतोस श
ण्डाय त्वैष ते योनिर्वीरता पाहि॥९॥ रिहन्ति । उपयामगृहीत इत्युपयाम-गृहीतः । असि । शण्डाय । त्वा । एषः । ते । योनिः। वीरताम् । पाहि ॥
___ अयं वेनः पञ्चविशतिः ॥ ८॥ थं मातर*मिव त्वरयति । गर्भ करोतीति गर्भयिता गर्भः । पचाद्यच् । एनिर्गर्भो यासां ताः अपः प्रेरयति काले वृष्टयर्थम् । बहुव्रीही पूर्वपदप्रकृतिस्वरत्वम् । ततस्स पुत्रस्थानीयः प्रसूतः पर्नन्यात्मा वर्षति । एनमिमं वेनाख्यं सूर्यस्यापां सङ्गमे संयोगे प्रसूतं शिशुमिव विप्रा मतिभिः पूजयन्तीति । सूर्यो हि भार्यास्थानीया अपस्सङ्गच्छति , वत्सरान्ते चायं जायते, जातश्च वर्षति, । वृष्टं चोदकं रश्मय आदाय सूर्याय समर्पयन्ति, । स च ता अपस्सङ्गच्छतीति । यत एवं तस्मादहमपि तत्पूजार्थं शुक्रं गृह्णामीति शेषः । ननु शण्डाय गृह्यते ? सत्यं, इन्द्रायैव तु हूयते, ' इन्द्राय सुतमा जुहोमि | इति होममन्त्रलिङ्गात् । 'तौ देवा अपनुद्यात्मन इन्द्रायाजुहवुः ' इति च ब्राह्मणम् ॥
इमामनुद्रुत्योपयामगृहीतोसि शण्डाय त्वेति गृह्णाति ॥ शण्डो नामासुरपुरोहितः ॥
"एष ते योनिर्वीरतां पाहीति सादयति ॥ वीरता शूरता यागलक्षणत्यागं प्रति । 'बृहस्पतिर्देवानां पुरोहित आसीत् ' इत्या*ख-घातक.
खि-ग-च्छन् तत्र वर्तते गर्भस्थानीयः. ख-ग-रान्तरे. सं. ६-४-१०. पाते. बा.१-१-१.
For Private And Personal