________________
Shri Mahavir Jain Aradhana Kendra
अनु ९ . ]
www.kobatirth.org
भट्टभास्करभाष्योपेता
6
Acharya Shri Kailashsagarsuri Gyanmandir
'तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वये॒मथा॑ ज्ये॒
-
सुव॒र्विद॑ प्रती -
ष्ठता॑तं वऋहि॒षद् 'तम् । प्र॒त्नथा॑ पू॒र्वथा॑ ज्ये॒ष्ठता॑ति॒मति॑ ज्ये॒ष्ठ- ताति॒म् । ब॒ऋ॒हि॒षद॒मित बऋहि-सद॑म् । सु॒व॒वि॑िद॒मति॑ सु॒वः वद॑म् ।
वि॒श्वथा॑ इ॒मथा॑ ।
।
- ।
31
'
दि ब्राह्मणम् । असौ वा आदित्यश्शुक्रश्चन्द्रमा मन्थी '* इत्यादि, चक्षुषी वा एते यज्ञस्य यच्छुक्रामन्थिनौ '* इत्यादि च ॥
इति चतुर्थेष्टमः.
For Private And Personal
'मन्थिनं गृह्णाति — तं प्रत्तथेति चतुष्पदया जगत्या || अत्रापि स एवेन्द्रः प्रत्यक्षेण स्तूयते । प्रत्नशब्दः पुराणवचनः । ' प्रगस्य गलोपः ' इति व्युत्पादितः । थेत्युपमायाम् । ' प्रत्नपूर्वविश्वे - मात्थाल छन्दसि' इति थालू, लिति प्रत्ययात्पूर्वस्योदात्तत्वम् । तमित्यत्र त्वां स्तुम इति शेषः । अयमर्थः - यथा शक्तयादयः + पुराणास्त्वामस्तुवन् तथा वयमपि त्वां स्तुमः । यथा च ततोपि पूर्वे भृगुप्रभृतयो मदीयाः पित्रादयो वा त्वामस्तुवन् तथा वयं स्तुमः । यथा विश्वेपि त्वां स्तुवन्ति । तथा च स्तुमः । यथा वा इमे वर्तमानास्त्वां स्तुवन्ति तथा स्तुमः । कीदृशम् ? ज्येष्ठतातिं प्रशस्यतमम् । ' वृकज्येष्ठाभ्याम् ' इति स्वार्थिकस्तातिप्रत्ययः । बर्हिषि यागे सीदतीति बर्हिषदं, टषोदरादित्वात्सकार
*सं. ६-४-१० +ख - यथा मत्नाः.
ख - यथा विश्वे च त्वामस्तुवन् .