SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु ९ . ] www.kobatirth.org भट्टभास्करभाष्योपेता 6 Acharya Shri Kailashsagarsuri Gyanmandir 'तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वये॒मथा॑ ज्ये॒ - सुव॒र्विद॑ प्रती - ष्ठता॑तं वऋहि॒षद् 'तम् । प्र॒त्नथा॑ पू॒र्वथा॑ ज्ये॒ष्ठता॑ति॒मति॑ ज्ये॒ष्ठ- ताति॒म् । ब॒ऋ॒हि॒षद॒मित बऋहि-सद॑म् । सु॒व॒वि॑िद॒मति॑ सु॒वः वद॑म् । वि॒श्वथा॑ इ॒मथा॑ । । - । 31 ' दि ब्राह्मणम् । असौ वा आदित्यश्शुक्रश्चन्द्रमा मन्थी '* इत्यादि, चक्षुषी वा एते यज्ञस्य यच्छुक्रामन्थिनौ '* इत्यादि च ॥ इति चतुर्थेष्टमः. For Private And Personal 'मन्थिनं गृह्णाति — तं प्रत्तथेति चतुष्पदया जगत्या || अत्रापि स एवेन्द्रः प्रत्यक्षेण स्तूयते । प्रत्नशब्दः पुराणवचनः । ' प्रगस्य गलोपः ' इति व्युत्पादितः । थेत्युपमायाम् । ' प्रत्नपूर्वविश्वे - मात्थाल छन्दसि' इति थालू, लिति प्रत्ययात्पूर्वस्योदात्तत्वम् । तमित्यत्र त्वां स्तुम इति शेषः । अयमर्थः - यथा शक्तयादयः + पुराणास्त्वामस्तुवन् तथा वयमपि त्वां स्तुमः । यथा च ततोपि पूर्वे भृगुप्रभृतयो मदीयाः पित्रादयो वा त्वामस्तुवन् तथा वयं स्तुमः । यथा विश्वेपि त्वां स्तुवन्ति । तथा च स्तुमः । यथा वा इमे वर्तमानास्त्वां स्तुवन्ति तथा स्तुमः । कीदृशम् ? ज्येष्ठतातिं प्रशस्यतमम् । ' वृकज्येष्ठाभ्याम् ' इति स्वार्थिकस्तातिप्रत्ययः । बर्हिषि यागे सीदतीति बर्हिषदं, टषोदरादित्वात्सकार *सं. ६-४-१० +ख - यथा मत्नाः. ख - यथा विश्वे च त्वामस्तुवन् .
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy