SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 32 तैत्तिरीयसंहिता का. १. प्र. ४. चीनं वृजनं दोहसे गिराशुं जय न्तमनु यासु वर्धसे । उपयामगृहीप्रतीचीनम् । वृजनम् । दोहसे । गिरा। आशुम् । जय॑न्तम् । अन्विति । यासु । वर्धसे । उपयामगृहीत इत्युपयाम-गृहीतः । असि । मर्काय । लोपः, ‘सत्सूद्विष ' इत्यादिना क्विप् । सुवः स्वर्गमादित्यं वा वेत्तीति सुवर्विदम् । अधुनार्धर्चा*न्तरेण स्तुतिहेतुमाह-त्वां खलु प्रतीचीनं प्रतीचीनगतिं पराङ्मुखमपि सामर्थ्यान्मेघम् । 'विभाषाञ्चेरदिस्त्रियाम् ' इति खः । वृजनं बलवन्तम् । उभयत्र मत्वर्थीयोकारः। । प्रतीचीना गतिरस्यास्तीति प्रतीचीनम् । मत्वर्थीयोकारो लुप्यते । गिरा गर्जितलक्षणया शब्देन जयन्तं लोकानभिभवन्तम् । आशुं शीघ्रं, व्यापकं वा दिगन्तानां •। 'कृपावाजि ' इत्युण्प्रत्ययः । ईदृशं मेघ दोहसे क्षारयसि । विकरणव्यत्ययेन शप् , स्वरितेत् । य इति वाध्याह्रियते, यस्त्वं धोक्षि तं स्तुमः । क्व पुनस्तुमः ? इति चेत् , आह—-यासु क्रियासु यागलक्षणासु त्वमनुवर्धसे अनुक्रमेण वृद्धि गच्छसि, स्तुत्यनन्तरं वा वृद्धिं गच्छसि, तासु स्तुमः । यद्वा-यासु स्तुतिषु त्वमनुवर्धसे स्तुतो वृद्धि गच्छसि तास्स्तुतीः कुर्म इति शेषः । स्तुत्या हि स्तोतव्यो वर्धते, यथा 'वर्धन्तु त्वा सुष्टुतयः' इति । यहा-ईदृशं मेघ दोहसे । कम् ? वृननं बलकरमुदकं गिरा गर्जितेनोपलक्षितः ॥ - *ख-प्रकारा. क- यः प्रागिवीयः कः. सं. २-२-१२. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy