________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. १०.]
भट्टभास्करभाष्योपेता
51
तोसि मर्काय त्वैष ते योनिः प्रजाः पाहि ॥१०॥
ये देवा दिव्येकादश स्थ पृथिव्यात्वा । एषः । ते । योनिः । प्रजा इति प्र-जाः। पाहि ॥ १० ॥
त५ षडिशतिः ॥ ९ ॥ _ 'ये । देवाः। दिवि । एकादश । स्थ । पृथिव्याम् । अधीति । एकादश । स्थ । अप्सुषद्
इमामनुद्रुत्योपयामगृहीतोसि मर्काय त्वेति गृह्णाति ॥ "एष ते योनिः प्रजाः पाहीति सादयति ॥ प्रजाः यजमानस्य स्वभूतास्सर्वा वा ॥
इति चतुर्थे नवमः.
'आग्रयणं गृह्णाति-ये देवा इति चतुष्पदया पड्या ॥ हे देवा ये यूयं दिवि द्युलोके एकादश स्थ एकश्च दश चेत्येकादश । ‘सङ्ख्या ' इति पूर्वपदप्रकृतिस्वरत्वम् । ये पृथिव्यामधि उपरि एकादश स्थ ये चाप्सुषदोन्तरिक्षसद एकादश स्थ । अप्सु सीदन्तीत्यप्सुषदः । 'तत्पुरुषे कृति' इत्यलुक् , सुषामादित्वात्पत्वम् । महिना महत्त्वेन । 'बहुलमन्यत्रापि ' इति महेरिनच्प्रत्ययः, ‘सुपां सुलुक् ' इति तृतीयैकवचनस्य डादेशः।
मधिमादन्तीत्यप्मुपदः । महत्वेन ।
कवचनस्य डादेशः ।
For Private And Personal