SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ११.] भभास्करभाष्योपेता 241 समिमा वचा सि।अग्निर्मूर्धा भुवः। मरुतो यई वो दिवस्सुम्नाइमा । वचासि । "अग्निः । मूर्धा । "भुवः । "मरुतः। यत् । हु ।वः । दिवः । सुम्नायन्त _1 आग्नेयमष्टाकपालं निर्वपेद्वैश्वानरं द्वादशकपालमग्निमुद्दासयिप्यन्' * इति द्विहविष्कस्यानेयस्य याज्यानुवाक्ये--अग्निर्मूर्धा दिवः ककुत्, भुवो यज्ञस्येति गायत्रीत्रिष्टुभौ ॥ एतयोराद्या 'उपप्रयन्तः'+ इत्यत्र व्याख्याता । अन्या त्वग्निकाण्डे व्याख्यास्यते, यत्राम्नायते ‘अग्निर्मूर्धा | इत्यत्रानुवाके । इह तु प्रतीके अनयोPोते। अयमग्निर्देवो दिवो मूर्धा प्रधानभूतः, पृथिव्याश्च ककुत् प्रधानः पतिः, अपां रेतांसि कार्यभूतानि भुवनानि जिन्वति प्रीणयतीति प्रथमा ।। भुवो यज्ञस्य रजस उदकस्य च नेता प्रापयिता भवसि तदानीम् । कदा ? यत्र शिवाभिः नियुद्भिरश्वैस्सचसे सम्बध्यसे । मरुतामश्वा नियुतस्तद्वन्तो वायव इह गृह्यन्ते । तदानीं यज्ञं च प्रवर्तयसि उदकं चावपातयसि । दिवि च मूर्धानं प्रधानभूतं यज्ञं च दधिषे स्थापयसि सुवर्षा स्वर्गिणां सम्भक्तारम् । स त्वं हे अग्ने तव जिह्वां हविषो वोढ़ी चषे कुरुष्वेति द्वितीया ॥ _1 वैश्वानरं द्वादशकपालं निर्वपेन्मारुतं सप्तकपालं ग्रामकामः' * इति द्विहविषो मारुतस्य पुरोनुवाक्या-मरुतो यद्ध वो दिव इति गायत्री ॥ हे मरुतः यद्वो युष्मान् सुनायन्तस्सुखमिच्छन्तः । 'देव*सं. २-२-५. सं. १-५-५३. सं. ४-४.४. 31 For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy