SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 242 www.kobatirth.org तैत्तिरीयसंहिता Acharya Shri Kailashsagarsuri Gyanmandir । आ तू । यन्तो॒ हवा॑महे ॥ ५० ॥ उप॑ गन्तन । या वुश्शमै॑ शशमा॒नाय॒ सन्ति॑ त्रि॒धात॑न दा॒शुषे॑ यच्छ॒तानि॑ । अ॒स्मभ्यं॒ तानि॑ [का. १. प्र. ५० नः इति सुम्न - यन्त॑ः । वा॑महे । तु । नः ॥ ५० ॥ उपेति॑ । गा॒न्त॒न॒ व॒ः । शर्म॑ । श॒श॒मा॒नाय॑ । सन्ति॑ । त्रि॒धातुनीति त्रि-धातूंनि । दा॒शुषे॑ । य॒च्छत । अधि॑ । अ॒स्मभ्य॒मित्य॒स्म—भ्य॒म् । तानि॑ म॒रुतः । वीति॑ । । । । For Private And Personal एति॑ । 16 । " या । सुम्नयोः' इत्यात्वम् । दिवो द्युलोकात् हवामहे आह्वयामः । पूर्ववत्सम्प्रसारणम् । हूयमाना नोस्मानुपगन्तन आत्मनो विशेषवत्त्वं ख्यापयन्तु । तुशद्ब विनिवर्तकः, तिष्ठन्त्वन्ये अस्मांस्तूपागच्छतेति । 'अन्येभ्योपि दृश्यते' इति सांहितिको दीर्घः, गमेर्लेटि शपो लुकू, 'तप्तनप्तनधनाश्च' इति तनादेशः । ह इति पादपूरणे निश्चये वा ॥ 16 तत्रैव याज्या – या व इति त्रिष्टुप् ॥ हे मरुतः वः युष्माकं या यानि शर्म शर्माणि सुखानि गृहाणि वा । पूर्वत्र 'शेश्छन्दसि' इति शेर्लोपः । उत्तरत्र 'सुपां सुलुक्' इति लुक् । त्रिधातूनि ष्टथिव्यादित्रिस्थानस्थितानि शशमानाय युष्मान् भजमानाय तदर्थं तस्मै दातुं सम्पादितानि यानि सन्ति । शश द्रुतगतौ, ताच्छीलिकश्वानशू । यानि च दाशुषे हविर्दत्तवते ददते वा यजमानायाधियच्छत अधिकं प्रयच्छत । यच्छतेश्छान्दसे लङि अडभावः । 'दाश्वान्
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy