SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ११.] भभास्करभाष्योपेता 243 मरुतो वि यन्त रयिं नौ धत्त वृषणस्सुवीरम् । अदितिर्न उरुष्यत्वदितिश्शर्म यच्छतु।अदितिः पात्व५ हसः । महीमषु मातर सुव्रतानायन्त । रयिम् । नः । धत्त। वृषणः । सुवीरमिति सु-वीरम् । “अदितिः । नः । उरुष्यतु । अदितिः। शर्मं । यच्छतु । अदितिः । पातु । अहसः। "महीम् । ऊ । स्विति । मातरम् । सुव्रतानामिति साश्वान्' इति दाश्वान्निपात्यते । हे मरुतः तानि शर्माणि अस्भभ्यं वियन्त विशेषेण यच्छत विविधा वा दत्त । यच्छतेलेटि शपो लुक् । किञ्च-रयिं धनं च नोस्मभ्यं धत्त दत्त सुवीरं शोभनापत्यादिकम् । 'वीरवी? च' इत्युत्तरपदाद्युदात्तत्वम् । हे वृषणः कामानां वर्षितारः । 'कनिन्युवृषि' इति निपात्यते, 'वा षपूर्वस्य निगमे' इति दीर्घाभावः ॥ ___ 17 आदित्यं चकै निर्वपेत्सङ्गाममुपप्रयास्यन् '* इत्यत्र पुरोनुवाक्या-अदितिर्न इति गायत्री ॥ अदितिरस्मानुरुप्यतु शर्म सुखं चादितिनों यच्छतु ददातु । अंहसः बुद्धयबुद्धिकतात्पापाच्चास्मानदितिः पातु निवारयतु ॥ तत्रैव याज्या-महीमूष्विति त्रिष्टुप् ॥ मही महती महनीयां वा मातरं मातृस्थानीयां वा सुव्रतानां शोभनकर्मणां पुरुषाणाम् । *सं. २-२-६. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy