________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ११.]
भभास्करभाष्योपेता
243
मरुतो वि यन्त रयिं नौ धत्त वृषणस्सुवीरम् । अदितिर्न उरुष्यत्वदितिश्शर्म यच्छतु।अदितिः पात्व५
हसः । महीमषु मातर सुव्रतानायन्त । रयिम् । नः । धत्त। वृषणः । सुवीरमिति सु-वीरम् । “अदितिः । नः । उरुष्यतु । अदितिः। शर्मं । यच्छतु । अदितिः । पातु । अहसः। "महीम् । ऊ । स्विति । मातरम् । सुव्रतानामिति
साश्वान्' इति दाश्वान्निपात्यते । हे मरुतः तानि शर्माणि अस्भभ्यं वियन्त विशेषेण यच्छत विविधा वा दत्त । यच्छतेलेटि शपो लुक् । किञ्च-रयिं धनं च नोस्मभ्यं धत्त दत्त सुवीरं शोभनापत्यादिकम् । 'वीरवी? च' इत्युत्तरपदाद्युदात्तत्वम् । हे वृषणः कामानां वर्षितारः । 'कनिन्युवृषि' इति निपात्यते, 'वा षपूर्वस्य निगमे' इति दीर्घाभावः ॥ ___ 17 आदित्यं चकै निर्वपेत्सङ्गाममुपप्रयास्यन् '* इत्यत्र पुरोनुवाक्या-अदितिर्न इति गायत्री ॥ अदितिरस्मानुरुप्यतु शर्म सुखं चादितिनों यच्छतु ददातु । अंहसः बुद्धयबुद्धिकतात्पापाच्चास्मानदितिः पातु निवारयतु ॥
तत्रैव याज्या-महीमूष्विति त्रिष्टुप् ॥ मही महती महनीयां वा मातरं मातृस्थानीयां वा सुव्रतानां शोभनकर्मणां पुरुषाणाम् ।
*सं. २-२-६.
For Private And Personal