SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तैत्तिरीयसंहिता [का. १. प्र. ६. ष्मान यज्ञेन प्रतिष्ठां गमेयमित्याहायुरेवात्मन्धत्ते प्रति यज्ञेन तिष्ठति ॥ ४५ ॥ इन्द्र वो विश्वतस्परि हवामहे जनेयेति देव-यज्यया । आयुष्मान् । यज्ञेन । प्रतिष्ठामिति प्रति-स्थाम् । गमेयम् । इति । आह । आयुः । एव । आत्मन् । धत्ते । प्रतीति । यज्ञेन । तिष्ठति ॥ ४५ ॥ प्रतिष्ठामहृदस्तु विद्युत वसन्तं तेनैवेन्द्र___ 'स्याष्टात्रिशच ॥ ११ ॥ 'इन्द्रम् । वः । विश्वतः । परीति । हामहे । आयुर्दीर्घमात्मनि स्थापयति । प्रतियज्ञेन तिष्ठतीति । यज्ञेन या प्रतिष्ठा यजमानस्य भवति, 'प्रति तिष्ठति प्रजया पशुभिर्यज मानः '* इति, तामपि प्रतिष्ठां गच्छतीति । यद्वा-प्रतिष्ठेति परमात्मोच्यते । यज्ञेन यजनेन तं प्रतितिष्ठति प्राप्नोतीति ॥ इति षष्ठे एकादशोनुवाकः. "ऐन्द्रं चरुं निर्वपेत्पशुकामः + इत्यस्य पुरोनुवाक्या-इन्द्र व इति गायत्री ॥ याजमानब्राह्मणमध्ये याज्याकाण्डं वैश्वदेवम् । सं. २-२-७. मा. ३-३-९. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy