________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. २.]
भट्टभास्करभाष्योपेता
263
चक्षुष्मान्भूयासमग्नेरहं देवय॒ज्ययाबादो भूयासम् ॥६॥ दधिरस्यदेब्धो भूयासममुं दभेयमग्नीषोम
योहं देवय॒ज्या वृत्रहा भूयास"अग्नेः । अहम् । देवयज्ययेति देव-य॒ज्ययो । अन्नाद इत्यन-अदः । भूयासम् ॥ ६ ॥ दब्धिः । असि । अदब्धः । भूयासम् । अमुम् । दभेयम् । "अग्नीषोमयोरित्यग्नी-सोमयोः। अहम् । देवयज्ययति देव-यज्यया । वृत्रहेति वृत्र-हा। भूयासम् । इन्द्राग्मियोरितीन्द्र-अग्नियोः । अहम् ।
1 आग्नेयस्य-अग्नेरिति ॥ अन्नादोन्नानामत्ता भूयासम्, देवानामन्नेरन्नादत्वात् ॥
2 उपांशुयाजस्य-दब्धिरिति ॥ दब्धिर्दभनं मरणं दम्भिता वा त्वमसि असुराणाम्, अहमपि त्वयादब्धो भूयासं शत्रूणामु[शत्रुभिरु]पहिंसितो मा भूवम् । अपि त्वमुं शत्रु पाप्मानं दभेयं मारयेयम् । 'लिङ्याशिष्यङ्' । अमुमिति शत्रुनाम निर्दिशेत् ॥ ___ अग्नीषोमीयस्य-अग्नीषोमयोरिति ॥ वृत्रस्य पाप्मनो हन्ता वृत्रहा । 'ब्रह्मभ्रूणवृत्रेषु' इति क्विप् भविष्यत्यपि धातुसम्बन्धे भवति । अग्नीषोमाभ्यामिन्द्रो वृत्रमहन्, तद्वदहमप्याभ्यां भ्रातृव्यस्य हन्ता भूयासमिति ॥
"ऐन्द्रामस्य-इन्द्राग्नियोरिति ॥ 'नोत्तरपदेनुदात्तादौ ' इति
For Private And Personal