SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. (४५), ३९.] भट्टभास्करभाष्योपेता 109 बाधस्व द्वेषो नितिं पराचैः कृतं चिदेनः प्र मुमुग्ध्यस्मत् । अभिष्ठितो वरुणस्य पाशोग्नेरनीकमप आ विवेश । अपौ नपात्प्रतिरक्षनपराचैः । कृतम् । चित् । एनः। प्रेत । मुमुग्धि । अस्मत् । अभिष्टित इत्यभि-स्थितः । वरुणस्य। पार्शः । 'अग्नेः । अनीकम् । अपः । एति । विवेश । अपाम् । नपात् । प्रतिरक्षनिति प्रति प्रादिसमासेव्ययपूर्वपदप्रकृतिस्वरत्वम् । गतिसमासे 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । किञ्च-चेदर्थे चिच्छब्दः । कृतं चिदेनः पापं अस्मत्तः प्रमुमुग्धि प्रकर्षेण मोचय । व्यत्ययेन शपश्श्नुः ॥ अधितिष्ठति-अभिष्ठित इति विराजैकपदया। अभिष्ठितः अभिभूय क्रान्तोस्माभिर्वरुणस्य पाशः ॥ ____ 'अप्सु बर्हिः प्रास्यति-अग्नेरनीकमिति त्रिपदया विराजा ॥ हे अपान्नपात् अपान्नप्तः चतुर्थः । ‘सुबामन्त्रिते' इति पराङ्गवदावे षष्ठ्यामन्त्रितसमुदायस्य षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । अग्रेस्तवानीकं मुखं अपः अब्रूपं आविवेश । तस्मादसुर्य असुरस्य स्वं असुरैः क्रियमाणं यज्ञविघातं प्रतिरक्षन् प्रतिनिवारयन् तत्प्रतिनोदेनास्मात्रक्षन् दमेदमे यज्ञगृहेयज्ञगृहे यागेयाग इत्यर्थः । समिधं समित्स्थानीयं तव समिन्धनं इदं बर्हिः हे अग्रे यक्षि For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy