________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
110
तैत्तिरीयसंहिता
[का. १. प्र. ४.
सुर्य दमैदमे॥४९॥ समिधे यक्ष्यग्ने। प्रति ते जिह्वा घृतमुचरण्येत्स
मुद्रे ते हृदयमप्स्वन्तः । सं त्वा रक्षन् । असुर्यम् । दमैदम इति दम-दमे ॥४९॥ समिधमिति सं-इधम् । यक्षि । अग्ने । प्रतीति । ते। जिह्वा । घृतम् । उदिति । चरण्येत् । "समुद्रे । ते । हृदयम् । अफ्स्वित्यप्-सु । अन्तः। 'समिति । त्वा । विशन्तु । ओषधीः । उत । स्वीकुरु तेन सङ्गतो भव । सङ्गतिकरणे यजिः, लेटि ' बहुलं च्छन्दसि' इति शपो लुक् ॥
'तत्त्रुवाहुत्याभिजुहोति--प्रति त इति त्रिष्टुभैकपदया ॥ हे अग्ने तव जिह्वा घृतं प्रतीत्य उच्चरण्येत् उत्क्षिप्य भक्षयतु । चरण गतौ कण्ड्वादिः ॥ ___ अप्सु खुचं प्रतिष्ठापयति-समुद्र इति त्रिष्टुभैकपदया । हे अग्ने तव हृदयं जुहूलक्षणं समुद्रे समुन्दनशीलास्वप्सु अन्तरपा मध्ये प्रतिष्ठापयामीति शेषः । 'उडिदम्' इत्यद्भयस्सप्तम्युदात्ता, 'उदात्तस्वरितयोः' इति ततः परस्यानुदात्तस्य संहितायां स्वरितत्वम् ॥
'तामद्भिः पूरयति—सन्त्वति त्रिष्टुभैकपदया ॥ हे जुहु त्वामोषधीः ओषधयस्संविशन्तु समागच्छन्तु त्वदीयेन कर्मणां सिद्धा भवन्तु । उत अपिच आपश्च साक्षादिदानीं त्वां संविशन्तु प्राप्नुवन्तु । ओषधीरिति पूर्ववत्पूर्वसवर्णदीर्घः ।।
For Private And Personal