SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 110 तैत्तिरीयसंहिता [का. १. प्र. ४. सुर्य दमैदमे॥४९॥ समिधे यक्ष्यग्ने। प्रति ते जिह्वा घृतमुचरण्येत्स मुद्रे ते हृदयमप्स्वन्तः । सं त्वा रक्षन् । असुर्यम् । दमैदम इति दम-दमे ॥४९॥ समिधमिति सं-इधम् । यक्षि । अग्ने । प्रतीति । ते। जिह्वा । घृतम् । उदिति । चरण्येत् । "समुद्रे । ते । हृदयम् । अफ्स्वित्यप्-सु । अन्तः। 'समिति । त्वा । विशन्तु । ओषधीः । उत । स्वीकुरु तेन सङ्गतो भव । सङ्गतिकरणे यजिः, लेटि ' बहुलं च्छन्दसि' इति शपो लुक् ॥ 'तत्त्रुवाहुत्याभिजुहोति--प्रति त इति त्रिष्टुभैकपदया ॥ हे अग्ने तव जिह्वा घृतं प्रतीत्य उच्चरण्येत् उत्क्षिप्य भक्षयतु । चरण गतौ कण्ड्वादिः ॥ ___ अप्सु खुचं प्रतिष्ठापयति-समुद्र इति त्रिष्टुभैकपदया । हे अग्ने तव हृदयं जुहूलक्षणं समुद्रे समुन्दनशीलास्वप्सु अन्तरपा मध्ये प्रतिष्ठापयामीति शेषः । 'उडिदम्' इत्यद्भयस्सप्तम्युदात्ता, 'उदात्तस्वरितयोः' इति ततः परस्यानुदात्तस्य संहितायां स्वरितत्वम् ॥ 'तामद्भिः पूरयति—सन्त्वति त्रिष्टुभैकपदया ॥ हे जुहु त्वामोषधीः ओषधयस्संविशन्तु समागच्छन्तु त्वदीयेन कर्मणां सिद्धा भवन्तु । उत अपिच आपश्च साक्षादिदानीं त्वां संविशन्तु प्राप्नुवन्तु । ओषधीरिति पूर्ववत्पूर्वसवर्णदीर्घः ।। For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy