SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. (४५) ३९.] भभास्करभाष्योपेता 111 Wwwwwwwwwww विशन्त्वोषधीर्मीतापो यज्ञस्य॑ त्वा यज्ञपते हुविभिः । सूक्तवाके नमो वाके विधेमावभृथ निचङ्गुण निचेआपः । यज्ञस्य॑ । त्वा । यज्ञपत इति यज्ञपते । हविर्भिरित हविः-भिः । सूक्तवाक इति सूक्त-वाके । नमोवाक इति नमः-वाके । विधेम । अवभृथेत्यव-भृथु । निचङ्गुणोत निचङ्गुण । निचेरुरिति नि-चेरुः । असि । नच __ ता अप्सु जुहोति-यज्ञस्येति द्विपदया त्रिष्टुभा ॥ हे यज्ञपते यजमान यज्ञस्य सूक्तवाके सूक्तवाकप्रतिष्ठे फले नमोवाके नमोवाकप्रतिष्ठे फले त्वां विधेम स्थापयामः । स्थापनकर्मात्र विदधातिः । हविभिराभिरद्भिः अप्सु हूयमानाभिः विधेमेति ॥ अप्सु अवभृथद्रव्याण्यवकिरति-अवभृथेति । अतः पराणि यजूंषि ॥ अवभ्रियन्ते उत्सृज्यन्ते कानि चिद्व्याण्यस्मिन्नित्यवभृथः कर्मविशेषः । 'अवे भृञः, इति क्थन्प्रत्ययः । हे अवभृथ । कर्मण इदमामन्त्रणम् , तदभिमानिन्या देवताया वा वरुणस्य । हे निचण* नीचैः क्वणति शब्दं करोति अवकीर्णद्रव्यद्वारेणेति निचणः । कुणतेर्यङगन्तात्पचाद्यचि छान्दसं सम्प्रसारणम् , कुण शब्दोपकरणयोः, इत्यस्माद्वा, 'न धातुलोप आर्धधातुके ' इति गुणाभावः । 'घबर्थे कविधानम् ' *ग.-देवताया वा आमन्त्रण । हे वरुण. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy