SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 270 [का. १. प्र. ६. 5 घोनो॒ जुष्टि॑रसि जु॒षस्य॑ नो॒ जुष्टा॑ नः ॥ ९ ॥ अ॒सि॒ जुष्टं ते गमेयं मनो॒ ज्योति॑र्जुषता॒ामाज्यं विच्छिन्नं य॒ज्ञँ समि॒मं द॑धातु । बृह॒स्पति॑स्तनुतामि॒मं नो॒ विश्वे॑ दे॒वा इ॒ह मा॑दसुप्रतूंर्तरिति॑ सु-प्रत॑र्तः । म॒घोन । 'जुष्टैः । अ॒सि॒ । जु॒षस्व॑ । न॒ः । जुष्ट॑ । न॒ः ॥ ९ ॥ अ॒सि॒ । जुष्ट॑म् । ते॒ ग॒मे॒य॒म् । मनः॑ः । ज्योति॑ः । जु॒ष॒त॒म् । आ॒ज्य॑म् । विच्छि॑िन्ना॒मति॒ वि चि॒न्न॒म् । य॒ज्ञम् । समिति॑ । इ॒मम् । द॒धातु । बृह॒स्पति॑ः । तनुताम् । इ॒मम् । न॒ः । विश्वे॑ । दे॒वाः । इह । तूर्तिः सुष्ठु प्रतरणिर्दुः खानाम् । यद्वा- सुष्ठु प्रकर्षेण च हिंसिका शत्रूणाम् । 'नसत्तनिषत्त' इति निपातनं निष्ठावद्भावात्तिनोपि भवति, 'क्रत्वादयश्च' इत्युत्तरपदाद्युदात्तत्वम् । म'छन्दसीवनिपौ' इति मत्वर्थीयो वनिः, 1 I । घोनी धनवती । ' ऋन्नभ्यः' इति ङीप्, ' श्वयुवमघोनाम्' इति सम्प्रसारणम् । एवङ्गणोस्माकं भव | :- अवान्तरेडां प्राश्यमानामनुमन्त्रयते 5-6. " तैत्तिरीयसंहिता Acharya Shri Kailashsagarsuri Gyanmandir * *अत्र 'अनुमन्त्रयते' इति समानशब्दर्शनजेन लेखकानां पङ्क्ति भ्रमेण ग्रन्थो गलित इव भाति अतो माधवीयभाष्यमत्र दर्श्यते For Private And Personal * 'जुष्टिरसीति ॥ हे अवान्तरेडे त्वं जुष्टिरसि प्रीतिरूपासि । नः अस्मान् जुषस्व प्रीय । नोऽस्माभिर्जुष्टासि सेवितासि । ते जुष्टिं त्वदीयां प्रीतिं गमेयं प्राप्नुयाम् ॥ अन्तर्वेद्यद्भिर्जियते - मनो ज्योतिरिति ॥ [ व्याख्यातः. सं. १-५-३ ].
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy