________________
Shri Mahavir Jain Aradhana Kendra
अनु ३.]
www.kobatirth.org
भट्टभास्करभाष्योपैता
7
यन्ताम् । ब्रह्म॒ पिन्व॑स्व॒ दद॑तो म॒ मा क्षयि कुर्व॒तो मे॒ मोप॑ दसत्प्र॒जाप॑तेभि॒गस्यूज॑स्व॒न्पय॑स्वान्प्राणापानौ मे॑ पाहि समानव्यानौ में
Acharya Shri Kailashsagarsuri Gyanmandir
मा॒द॒य॒न्ता॒म् । ब्रह्म॑ । पिन्व॑स्व । दद॑तः । मे॒ । मा । क्षाणि॒ । कुर्वतः । मे । मा । उपेति॑ । द॒स॒त् । । ।
1
प्र॒जाव॑ते॒रिति॑ प्र॒जा - पि॒तेः । भागः । आ॒सि॒ । ऊर्जस्वान् । पय॑स्वान् । प्रा॒णा॒पा॒नाविति॑ि प्राणअपानौ । मे । पाहि । समान॒व्या॒नाविति॑ि समानव्या॒नौ ! मे । पाहि॑ । उ॒दा॒न॒व्या॒नावित्यु॑दानं -
*
*
* ब्रह्मेति ॥ हे बन बन्धक मनसां त्वय्येव हि मनोस्माकं सर्वदा बद्धम् । ' बन्धेबेधिबुधी च' इति नक्प्रत्ययः । परिवृढस्यैवेयं संज्ञा । पिन्वस्व प्रीणय अस्मानृत्विजश्च । ददतो मे मा क्षायि देयेन धनेन क्षयो मा गामि, अपि तूपचीयताम् । कुर्वतो मे मोपदसत् सामर्थ्यं श्रद्धा वा मोपक्षयं गमत् अपि तु पुनःपुनर्वर्धताम् । दसु उपक्षये, लुङि पुषादित्वादङ् ॥
271
'अन्वाहार्यमासन्नमभिमन्त्रयते — प्रजापतेरिति ॥ प्रजापतेर्भागोस ।
-
*सं. १-७-३.
6
स वा एष प्राजापत्यो यदन्वाहार्यः' इति । ' पत्यावैश्वर्ये ' इति पतिशब्दे पूर्वपदप्रकृतिस्वरत्वम् ।
'
कर्षात्वत:' इति भाग
बर्हिषदं पुरोडाशमनुमन्त्रयते.
For Private And Personal