________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
20
तैत्तिरीयसंहिता
का. १. प्र. ४.
इषस्कृधि विश्वभ्यस्त्वेन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो मनस्त्वाष्ट्रवन्तरिक्षमन्विहि स्वाहां त्वा सुभवस्सूर्यांय देवेभ्यस्त्वा मरीचिपेभ्य
एष ते योनिरपानाय॑ त्वा ॥१॥ तीरिति मधु-मतीः । नः । इषः । कृधि । विश्वेभ्यः । त्वा । इन्द्रियेभ्यः। दिव्येभ्यः । पार्थिवेभ्यः । मनः । त्वा । अष्टु । 'उरु । अन्तरिक्षम् । अन्विति । इहि । 'स्वाहा । त्वा । सुभव इति सु-भवः । सूर्याय। देवेभ्यः । त्वा । मरीचिपेभ्य इति मरीचि-पेभ्यः । "एषः । ते । योनिः। "अपानायेत्यप-अनाय । त्वा ॥४॥
देवेभ्य॑स्सप्त च ॥३॥ 'विश्वेभ्य इत्युन्माटि ॥ 'मनस्त्वेत्युत्तिष्टति ॥ . 'उर्वन्तरिक्षमित्येति ॥ 'स्वाहेत्याहवनीये जुहोति ।। "देवेभ्य इति परिधौ निमाटि ॥ 1 एष ते योनिरित्याग्रयणस्थाल्यां संत्रावमपनयति ॥
"उत्तरत उपांशुसवनेन संस्टष्टं सादयति-अपानाय त्वेति ॥ व्याख्याता मन्त्राः ॥
इति चतुर्थे तृतीयः . *सं. १-४-२.4-12
-
-
-
-
For Private And Personal