SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ४.] भभास्करभाष्योपेता 21 आ वायो भूष शुचिपा उप नस्सहस्रन्ते नियुतो विश्ववार । उपो ते अन्धो मद्यमयामि यस्य देव 'एति । वायो इति । भूष । शुचिपा इति शुचि-पाः । उपेति । नः । सहस्रम् । ते। नियुत इति नि-युतः । विश्ववारेति विश्व-वार । उपो इति । ते । अन्धः । मद्यम् । अयामि । यस्य । 'ऐन्द्रवायवपात्रेण वायव्यं गृह्णाति--आवायो इति चतुष्पदया त्रिष्टुभा ॥ हे वायो शुचिपाः शुचेश्शुद्धस्य पातः । उपेत्युपसर्गश्रुतेर्योग्यं क्रियापदमध्यातियते । नः अस्मानुपेत्य, इममस्मदीयं सोमं पानेनाभूष आ समन्तादलं*कुरु । यहा-अस्मदीयं यज्ञमागमनेनालङ्करु । भूष अलङ्कारे, भौवादिकः । कथमनेनागमनेन यज्ञोलायत इत्याह-विश्ववार निजबलेन। विश्वस्यावारक*, विश्वेषां वा वरणीय, ते तव सहस्रं नियुतः अश्वाः, अतस्तवैवागमनं भूषणाय भवति । हे वायो नियुतमश्वा अस्मानुपयान्तु । यद्वा-वायो आभूषय यज्ञं । तदर्थं किं क्रियतामित्याह-तव सहस्रं नियुतः अस्मानुपागच्छन्तु । यहाभूषेत्यामन्त्रितमेव, भूषयतीति भूषः अलर्ता || कस्य? तस्य यत्र *ख-न्तादच्छिन्नं. खि-निजवेगेन. ख-विश्वप्यापारन् . ग.-विश्वव्यापारक. क-भवति । वायोरश्वा नियुतः. पाख-अश्रितालङ्कर्ता. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy