SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir भनु. ७.] भष्टभास्करभाष्योपेता 193 ताहगेव तायुर्दा अंग्रेस्यायुर्मे दे. हीत्याहायुर्दा ह्येष वक़दा अग्नेस वर्गों मे देहीत्या॑ह वक़दा ह्येष तनूपा अमेसि तनुवै मे पाहीत्याह ॥२८॥ तनूपा ह्येषोने यन्मे तनुज्ञ ऊनं तन्म आ पृणेत्या॑ह यन्म प्र जायै पशूनामूनं तन्म आ पूरयेति तत् । "आयुर्दा इत्यायुः-दाः । अग्ने । असि । आयुः । मे । देहि । इति । आह । आयुर्दा इत्यायुः-दाः । हि । एषः । वक़दा इति वर्चः-दाः। अग्ने । असि । वचः । मे। देहि । इति । आह । वक़दा इति वर्चः-दाः । हि । एषः । तनूपा इति तनू-पाः । अग्ने । असि । तनुवम् । मे। पाहि । इति । आह ॥ २८ ॥ तनूपा इति तनू-पाः । हि । एषः । अग्ने । यत् । मे। तनुवाः । ऊनम् । तत् । मे। एति । पृण । इति । आह । “यत् । मे । प्रजाया इति प्र-जाय । पशूनाम् । ऊनम्। "आयुर्दा इत्यादि ॥ गतम् ॥ यन्मे प्रजाया इत्यादि ॥ तनुवत्प्रधानत्वात् प्रजाश्च पशव - *सं. १-५-५13. 25 For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy