________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
194
तैत्तिरीयसंहिता
[का. १. प्र. ५.
वावैताह चित्रावसो स्वस्ति ते पारमशीयेत्याह रात्रि चित्रावसुरव्युष्टयै वा एतस्यै पुरा ब्राह्मणा अऔषुव्युष्टिमे॒वाव॑ रुन्धइन्धानास्त्वा
गृतम् ॥ २९ ॥ हिमा इत्या॑ह तत् । मे । एति । पूरय । इति । वाव । एतत् । आह । चित्रावसो इति चित्र-वसो । स्वस्ति । ते । पारम् । अशीय । इति । आह । "रात्रिः । वै। चित्रावसुरिति चित्र-वसुः । अव्युष्टया इत्यवि-उष्टयै । वै । एतस्यै । पुरा । ब्राह्मणाः । अभैषुः । व्युष्टिमिति वि-उष्टिम् । एव । अवेति। रुन्धे । इन्धानाः । त्वा । शतम् ॥२९॥ हिमाः।
श्च तनुशब्देनोच्यन्त इति दर्शयति । आ पूरयेति । एणतिरापूरणकर्मेत्याचष्टे ॥
रात्रिर्वा इति ॥ चित्रा नानारूपा वसवो वस्तारो यस्यामिति चित्रा अप्यकरूपा वसन्त्यस्यां इत्य[इति वा र्थः । अव्युष्टयै वा इत्यादि । रात्रेरवसानं व्युष्टिः एतस्या रात्रेरव्युष्टयै अभैषुः । यद्वा-अव्युष्टयै व्याप्तिरहिताया रात्रेरभैषुः अव्युष्टयाशङ्कया अभैषुरिति यावत् । छान्दसोन्तोदात्तत्वाभावः । तस्मात् स्वस्ति ते पारमशीयेति प्रार्थनया व्युष्टिमवरुन्धे । 'तादौ
For Private And Personal