________________
Shri Mahavir Jain Aradhana Kendra
अनु. ३.]
www.kobatirth.org
भट्टभास्करभाष्यापेता
Acharya Shri Kailashsagarsuri Gyanmandir
म॒ग्नेस्स्वष्ठ॒कृतो॒हं दे॑वय॒ज्ययायु॑ष्मान् य॒ज्ञेन॑ प्रति॒ष्ठां मेयम् ॥७॥ अ॒ग्निर्मा॒दुरि॑ष्टात्पातु॒ सवि॒ताघश
265
25
"अ॒ग्नेः । स्विष्टकृत॒ इति॑ स्विष्ट - कृत॑ः । अ॒हम् । दे॒व॒य॒ज्ययेति॑ दे॒वय॒ज्यया॑ । आयु॑ष्मान् । य॒ज्ञेन॑ । प्रति॒ष्ठामिति॑ प्रति-स्थाम् । मेयम् ॥ ७ ॥ रिष्या॑त्सपत्न॒क्षय॑ण्यन्ना॒दो भू॑यास षङ्घ्रिशञ्च ॥ २ ॥
'अ॒ग्निः । मा । दुरि॑ष्टा॒दति॒ दुः- इ॒ष्टा॒त् ।
” स्विष्टकृतः — अग्नेस्स्विष्टकृत इति ॥ स्विष्टं करोतीति स्विष्ट कृत्, तस्य देवयज्ययाहमायुष्मान्भूत्वा यज्ञेन प्रतिष्ठां गमेयम् । यज्ञेन या प्रतिष्ठा भवति — यो यतो यज्ञं प्रयुङ्क्ते । तदेनं प्रतिष्ठापयतीति । .... प्रति तिष्ठति प्रजया पशुभिर्यजमानः । इति तामपि प्रतिष्ठां गमेयम् । 'लिङचाशिष्यङ् ' ॥ इति षष्ठे द्वितीयोनुवाकः.
For Private And Personal
'प्राशित्रेवदीयमाने जपति अग्निर्मेति ॥ दुरिष्टाद्दुष्टाद्यागाद्विगुणान्मामंग्निः पातु तन्निमित्तदोषापनोदनेन मां रक्षतु । अव्ययपूर्वपदप्रकृतिस्वरत्वम्, कर्मणि निष्ठायां वा ' गतिरनन्तरः ' इति ब्रिा. ३-३-९०/
*म, तं - यज्ञेन वा प्रतिष्ठितो भवति सं.
34