SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 126 www.kobatirth.org तैत्तिरीय संहिता शुच॑य॒स्तव॒ वि ज्योति॑षा ॥५४॥ Acharya Shri Kailashsagarsuri Gyanmandir "वीति । ज्योति॑षा ॥ ५४ ॥ म॒घवा॑नं मन्दे॒ ह्य॑ग्ने॒ चतु॑र्दश च ( ॥ ४६ ॥ ) ॥ ४० ॥ [का. १. प्र. ४. अर्चयोर्चयितारो यजमानाः ज्योतींषि ज्योतीरूपा भवन्ति स त्वमेवं महानुभावः उद्वापदोषमुपशमयेति ॥ 14 तत्रैव याज्या - वि ज्योतिषेति त्रिष्टुप् ॥ इयमपि 'कृणुष्व पाजः '* इत्यत्र व्याख्याता । इह तु प्रतीकं गृह्यते । अयमनिहता ज्योतिषा विभाति विशेषेण भायात् अनेन हविषा । किञ्च - विश्वानि महित्वा माहात्म्यानि आविष्कृणुते आविष्कुर्वीत । किञ्च – अदेवीः अदेवनशीला आसुरीर्मायाः दुरेवाः दुष्प्रधर्षाः प्रसहते अभिभवेत् । किञ्च – शृङ्गे शृङ्गस्थानीये आत्मीये प्रधाने ज्वाले शत्रूणां वा हिंसके शिशीते तीक्ष्णीकुर्यात् । किमर्थम् ? रक्षसे विनिक्षे रक्षसो विनाशार्थं ज्वालाभ्यां निक्षणं चुम्बनं शोधनं वा विनाशोवेति स एव महानुभावोनिरनुगमनदोषमुपशमय्यात्मनः परापतितं ज्योतिरवरुन्ध इति ॥ - *सं. १-२-१४ इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये प्रथमकाण्डे चतुर्थप्रपाठके चत्वारिंशोनुवाकः समाप्तः प्रपाठकः. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy