________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भट्टभास्करभाष्योपेता
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. (४६) ४० . ]
वा॒चः प्रा॒णाय॑ त्वा । उ॒प॒या॒मगृ॑हीतोस्यपा॒नाय॑ त्वा । आ वा॑यो वा॒यवे॑ स॒जोषा॑भ्यां॑ त्वा । अ॒यमृ॑ता॒युभ्यां॑ त्वा । या वा॑म॒श्विभ्यां॒ माध्वभ्यां त्वा । प्र॒त॒र्युजा॑व॒श्विभ्यो॑ त्वा । अ॒यं वे॒नश्शण्ड॑य॒ त्वे॒ष ते॒ योनि॑र्वी॒रता॑ पाहि । तं मर्कांय त्वैष ते॒ योनि॑ः प्र॒जाः पा॑हि । ये दे॑वास्त्रि॒ऽशदा॑ग्रय॒णो॑सि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ः । उ॑प॒यामगृहीतोसीन्द्रा॑य त्वो - क्या॒युर्वे । मू॒र्धान॑म॒ग्नये॑ त्वा वैश्वान॒राय॑ । मधु॑श्व स॒सपो॑सि । इन्द्रा॑ग्नी इन्द्राग्निभ्यां त्वा । ओमसो॒ विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ः । म॒रुत्व॑न्तं॒ त्रीणीन्द्रय त्वा म॒रुत्व॑ते॒ । म॒हान्द्रे महेन्द्राय॑ त्वा । कदा च॒नादि॒त्येभ्य॑स्त्वा । क॒दा च॒न स्त॒रीर्वव॑स्व आदित्य । इन्द्र॒ शुचि॑र॒पः । वा॒मं त्रीन्दे॒वाय॑ त्वा सवि॒त्रे । सुशर्मा॒ विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ः । बृह॒स्पति॑सु॒तस्य॒ त्वष्ट्रा सोमं पिब॒ स्वाहा॑ । हरि॑रसि स॒हसो॑मा॒ इन्द्रा॑य॒ स्वाहा॑ । अग्न॒ आयूष्य॒ग्नये॑ त्वा॒ तेज॑स्वते । उ॒त्तिष्ठ॒न्निन्द्रा॑य॒ त्वौज॑स्वते । त॒रति॒स्सूर्या॑य त्वा॒ भ्राज॑स्वते । आ ति॑ष्ठाद्य॒ष्षडिन्द्रयत्वा षोड॒शिने । उदु॒ त्यं चि॒त्रम् । अग्ने॒ दिवं गच्छ । उ॒रुमायु॑ष्ट॒ यदे॑वा मुमुग्धि । अग्न
For Private And Personal
127