________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
128
तैत्तिरीयसंहिता
का.१. प्र.४.
विष्णू मुमुक्तम् । परा वै पङ्कः । देवा वै ये देवाः पङ्कौ । परा वै स वाचम् । देवासुराः कायम् । भूमिव्यतृष्यन्न् । प्र॒जाप॑तिव्य॑क्षुध्यन्न् । भूमिरादित्या वै । अग्निहोत्रमदित्यो वै । भूमिलेकस्सलैकस्सुलेकः । विष्णोरुदुत्तमम् । अन्नपते पुर्नस्त्वादित्याः। यस्त्वा सुष्टुतम् । त्वम॑ग्ने सुष्टुतिम्। यस्त्वा वि रोचसे । त्वम॑ग्ने वि चर्षणे ॥ ___ आ देदे वाचस्पतय उपयामगृहीतोस्या वायो अयं वां या वां प्रातर्युजावयं तं ये देवास्त्रिशदुपयामगृहीतोसि मूर्धानं मधुश्चेन्द्रोमी ओमासो मरुत्वन्तमिन्द्र मरुत्वो मरुत्वान्महान्महानृवत्कदा वाममदब्धेभिर्हिरण्यपाणि सुशर्मा बृहस्पतिसुतस्य हरिरस्यग्न उत्तिष्ठन्तरणरा प्यायस्वेयुष्टे ये ज्योतिष्मती प्रयासाय चित्तमा तिष्ठेन्द्रमावि सर्वस्य महान्थ्स॒जोषा उदु त्यं धातोरु हि यस्त्वा षट्चत्वारि शत् ॥ ४६ ॥ __आ दढे ये देवा महानुत्तिष्ठन्थ्सर्वस्य सन्तु दुर्मित्राश्चतुःपञ्चाशत् ॥ ५४॥
आ ददे वि ज्योतिषा ॥ हरिः ओं तत्सत् ॥
For Private And Personal