SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ११.] भभास्करभाष्योपेता 245 ति५ सुप्रीतिम् । दैवीं नाव! स्वरित्रामागसमस्रवन्तीमा रुहेमा स्वस्तये । इमा५ सु नावमा रह५ शतारित्रा शतस्पाम् । सुशौमिति सु-शर्माणम् । अदितिम् । सुप्रणीतिमिति सु-प्रणीतिम् । दैवीम् । नाव॑म् । स्वरित्रामिति सु-अरित्राम् । अनागसम् । अस्रवन्तीम् । एति । रुहेम । स्वस्तये । "इमाम्। स्विति। नावम् । एति । अरुहम् । शतारिवामिति शत सुत्रामाणं सुष्टु त्रात्री रक्षित्रीम् । 'आतो मनिन् ' इति मनिन् । एथिवीं विस्तीर्णाम् । प्रथेष्षिवन्, सम्प्रसारणम् । द्यां शुमतीमनेहसमपापाम् । पूर्ववदन्तोदात्तत्वम् । सुशर्माणमित्यादि गतम् । दैवीं देवानामियम् । 'देवाद्यञऔ' इत्यञ् । नावं नौसदृशीं स्वरित्रां शोभनारित्राम् । पूर्ववदन्तोदात्तत्वम् । अरित्रनाम नौस्तम्भनदण्डः । अनागसमागो दोषः । पूर्ववत्प्रकृतिस्वरत्वम् । अस्त्रवन्तीमच्छिद्रां स्वस्तयेऽविनाशायारुहेमारुह्याम । ‘लिङयाशिष्यङ्' 'अन्येषामपि दृश्यते' इति संहितायां दीर्घत्वम् ॥ "पुनरपि तवैव गायत्रीत्वात्पुरोनुवाक्याविकल्पः---इमामिति ॥ इमां पृथिवी नावं नौस्थानीयां शतारित्रां शतस्फ्यां बहुतरणदण्डां अच्छिद्रामरन्ध्राम् । अच्छिद्रामिति तत्पुरुषः । अव्ययपूर्वपदप्रकतिस्वरत्वम् । पारयिष्णुं पारप्रापणसमर्थाम् । पार तीर कर्मसमाप्तौ, For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy