SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 294 www.kobatirth.org तैत्तिरीयसंहिता Acharya Shri Kailashsagarsuri Gyanmandir [का. १. प्र. ६. । स्वपा॑ अ॒स्मे वर्च॑स्तु॒वीर्य॑म् ॥ १८ ॥ दध॒त्पोषप्र॑ र॒यिं मयि॑ । अग्ने गृहपते सुगृहप॒तिर॒हं त्वया॑ गृ॒हप॑तिना भूयास सुगृहपतिर्मया त्वं गृ॒हप॑तिना भूयारात हिमास्तामाशिष॒मा शा॑से॒ तन्त॑वे॒ ज्योति॑ष्म I अ॒स्मे इति॑ । वर्च॑ः । सु॒वीर्य॒मति॑ सु- वीर्य॑म् ॥१८॥ दध॑त् । पोष॑म् । र॒यिम् । मयि॑ । "अग्ने॑ । गृह॒त इति॑ गृ॒ह - प॒ते॒ । सु॒गृहप॒तिरिति॑ सु- गृ॒ह॒प॒तिः । अ॒हम् । त्वया॑ । गृ॒हप॑ति॒नेति॑ गृ॒ह - प॒ति॒ना । भूया॒ - स॒म् । सु॒गृ॒ह॒प॒तिरिति॑ सु-गृह॒प॒तिः । मया॑ । त्वम् । गृ॒हप॑ति॒नेति॑ गृ॒ह - पृ॒ति॒ना । भूयः । श॒तम् । हिमा॑ः I 1 वा शोधय प्रापय । पोषं वृद्धियुक्तं रयिं धनं च मयि दधत् स्थापयन्निति ॥ For Private And Personal "अत्रैव ' अग्ने गृहपते ' इत्यादि यजुर्व्याख्यातं अग्न्युपस्थाने ' सं पश्यामि ' * इत्यत्र || हे अने गृहकर्मणां पातः अहं त्वया गृहपतिना गृहकर्मणां पात्रा सह सुगृहपतिः सुष्ठु गृहकर्मणां पाता भूयासम् । मया च गृहपतिना त्वं सुगृहपतिः भूयाः । शतं वर्षाणि तां ज्योतिष्मतीं ब्रह्मवर्चसप्रधानामाशिषम् । अप्राप्ता *सं. १-५०६ 6.
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy