SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir भनु. ६.] . भभास्करभाष्योपेता 295 तामाशिषमा शासमुष्मै ज्योतिप्मती कस्त्वा युनक्ति स त्वा वि मुञ्चत्वग्ने व्रतपते व्रतर्मचारिषं तद शकं तन्मैराधि यज्ञो बभूव स ताम् । आशिषमित्या-शिषम् । एति। गासे।तन्तवे। ज्योतिष्मतीम् । ताम् । आशिषमित्या-शिषम् । एति । शासे । अमुष्मै । ज्योतिष्मतीम् । "कः । त्वा । युनक्ति । सः । त्वा । वीति । मुञ्चतु । "अग्ने । व्रतपत इति व्रत-पते । व्रतम् । अचारिषम् । तत् । अशकम् । तत् । मे । अराधि । “यज्ञः। भिमतार्थनमाशीः । तन्तवे सन्तानायाजाताय पुत्रादये आशासे प्रार्थये । अमुष्मै च जाताय देवदत्तादये तां ज्योतिष्मतीमाशिषमाशासे इति ॥ ___ "यज्ञं विमुञ्चति-कस्त्वेति ॥ कः प्रजापतिस्त्वां युनक्ति, अतस्स एव त्वां विमुञ्चतु हे यज्ञ स एव त्वां विमोक्तुं चाहतीति ।। समिध आदधाति, व्रतं च विमुञ्चति-अग्ने व्रतपत इति ॥ हे अग्ने व्रतानां पातः त्वत्प्रसादाहृतमचारिषं यथाशक्तयनुष्ठितवानस्मि । त्वत्प्रसादात्तदशकं तत्प्रसाधयितुं शक्त एवाभूवम् । एतेन वैगुण्यामावः प्रतिपादितः । प्रसाधितत्वादेव तन्मे व्रतमराधि सिद्धमभूत् । एतेन फलसम्पत्तिरुक्ता ॥ "यज्ञस्य पुनरालम्भं जपति-यज्ञो बभूवेति । इयं पञ्चपदा For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy