________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. (४२) ३६.]
भट्टभास्करभाष्योपेता
89
हन्तुं पाप्मानं योऽस्मान्दृष्टि । उपयामगृहीतोसीन्द्रीय त्वा षोडशिन एष ते योनिरिन्द्राय त्वा षोड़शिने ॥ ४२ ॥
सजोर्षा इन्द्र सर्मणो मरुद्भिस्सोमयः। अस्मान् । द्वेष्टिं । उपयामगृहीत इत्युपयाम-गृहीतः । असि । इन्द्राय । त्वा । षोडशिने । 'एषः । ते । योनिः । इन्ाय । त्वा । षोडशिने ॥ ४२ ॥
सर्वस्य महान्थ्षद्धि शतिष्षद्धि
शतिः (॥४०॥४१॥)॥३४॥३५॥ 'सजोषा इति स-जोर्पाः । इन्द्र । सर्गण
2-ग्रहणसादने स्पष्टे ॥
इति चतुर्थे पञ्चत्रिंशोनुवाकः.
'सजोषा इत्यादि त्रिष्टुप् ॥ हे इन्द्र सगणः सर्वैर्गणैस्सहितः मरुद्भिस्सजोषाः समानप्रीतिः । पूर्ववदुत्तरपदाद्युदात्तत्वम् । हे इन्द्र वृत्रहन् वृत्रहन्तः शूर महाबल विद्वान् स्वमधिकारं जानन्,
___ 12
For Private And Personal