SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. (४२) ३६.] भट्टभास्करभाष्योपेता 89 हन्तुं पाप्मानं योऽस्मान्दृष्टि । उपयामगृहीतोसीन्द्रीय त्वा षोडशिन एष ते योनिरिन्द्राय त्वा षोड़शिने ॥ ४२ ॥ सजोर्षा इन्द्र सर्मणो मरुद्भिस्सोमयः। अस्मान् । द्वेष्टिं । उपयामगृहीत इत्युपयाम-गृहीतः । असि । इन्द्राय । त्वा । षोडशिने । 'एषः । ते । योनिः । इन्ाय । त्वा । षोडशिने ॥ ४२ ॥ सर्वस्य महान्थ्षद्धि शतिष्षद्धि शतिः (॥४०॥४१॥)॥३४॥३५॥ 'सजोषा इति स-जोर्पाः । इन्द्र । सर्गण 2-ग्रहणसादने स्पष्टे ॥ इति चतुर्थे पञ्चत्रिंशोनुवाकः. 'सजोषा इत्यादि त्रिष्टुप् ॥ हे इन्द्र सगणः सर्वैर्गणैस्सहितः मरुद्भिस्सजोषाः समानप्रीतिः । पूर्ववदुत्तरपदाद्युदात्तत्वम् । हे इन्द्र वृत्रहन् वृत्रहन्तः शूर महाबल विद्वान् स्वमधिकारं जानन्, ___ 12 For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy