SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तैत्तिरीयसंहिता का.१. प्र.४. .. . Gar पिब वृत्रहञ्छूर विद्वान् । जहि शत्रूरप मृधो नुदस्वाथाभयं कृणुहि वि श्वतो नः । उपयामगृहीतोसीन्द्रीय त्वा षोडशिन एष ते योनिरिन्द्रीय त्वा षोडशिने ॥ ४३ ॥ इति स-गणः । नरुद्भिरिति मरुत्-भिः । सोमम्। पिब । बजनिति वृत्र-हन् । शूर । विद्वान् । जहि । शत्रून् । अपेति । मधः । नुदस्व । अर्थ । अभयम् । कृणुहि । विश्वतः । नः । उपयामगृहीत इत्युपयाम-गृहीतः । असि । इन्द्राय । त्वा । षोडशिने । एषः। ते । योनिः । इन्द्राय । त्वा । षोडशिने ॥ १३ ॥ सजोखि शत् (॥४२॥) ॥३६॥ सर्वविशेषज्ञानदक्षो वा । ईदृशस्त्वं सोमं पिब । पीत्वा चास्मदीयान् शत्रून् जहि नाशय । मृधश्च सङ्घामान् कर्तुकामानपनुदस्व । अथानन्तरमस्मभ्यं विश्वतस्सर्वतोप्यभयं कृणुहि कुरु । 'उतश्च प्रत्ययाच्छन्दो वा वचनम् ' इति हिलोपाभावः । शत्रूनित्यस्य संहितायां 'दीर्घाटि समानपादे' इति रुत्वम् , पूर्ववदनुनासिकत्वम् ॥ 2-ग्रहणसादने प्रसिद्धे ॥ इति चतुर्थे पटिशोनुवाकः. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy