________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तैत्तिरीयसंहिता
का.१. प्र.४.
..
.
Gar
पिब वृत्रहञ्छूर विद्वान् । जहि शत्रूरप मृधो नुदस्वाथाभयं कृणुहि वि श्वतो नः । उपयामगृहीतोसीन्द्रीय त्वा षोडशिन एष ते योनिरिन्द्रीय
त्वा षोडशिने ॥ ४३ ॥ इति स-गणः । नरुद्भिरिति मरुत्-भिः । सोमम्। पिब । बजनिति वृत्र-हन् । शूर । विद्वान् । जहि । शत्रून् । अपेति । मधः । नुदस्व । अर्थ । अभयम् । कृणुहि । विश्वतः । नः । उपयामगृहीत इत्युपयाम-गृहीतः । असि । इन्द्राय । त्वा । षोडशिने । एषः। ते । योनिः । इन्द्राय । त्वा । षोडशिने ॥ १३ ॥
सजोखि शत् (॥४२॥) ॥३६॥ सर्वविशेषज्ञानदक्षो वा । ईदृशस्त्वं सोमं पिब । पीत्वा चास्मदीयान् शत्रून् जहि नाशय । मृधश्च सङ्घामान् कर्तुकामानपनुदस्व । अथानन्तरमस्मभ्यं विश्वतस्सर्वतोप्यभयं कृणुहि कुरु । 'उतश्च प्रत्ययाच्छन्दो वा वचनम् ' इति हिलोपाभावः । शत्रूनित्यस्य संहितायां 'दीर्घाटि समानपादे' इति रुत्वम् , पूर्ववदनुनासिकत्वम् ॥ 2-ग्रहणसादने प्रसिद्धे ॥
इति चतुर्थे पटिशोनुवाकः.
For Private And Personal