SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 88 तोत्तरीयसंहिता [का. १. प्र. ४. wwwmmmmm मगृहीतोसीन्द्रीय त्वा षोडशिन पुष ते योनिरिन्द्रीय त्वा षोडशिने॥४१॥ महा५ इन्द्रो वजेबाहुष्षोडशी शर्म यच्छतु । स्वस्ति नौ मघा करोतु उपयामगृहीत इत्युपयाम-गृहीतः । असि । इन्द्राय । त्वा । षोडशिने । एषः । ते । योनिः । इन्द्राय । त्वा । षोडशिने ॥ ४१ ॥ 'महान् । इन्द्रः । वज्रबाहुरिति वज्र-बाहुः । षोडशी । शर्म । यच्छतु । स्वस्ति । नः । मघवेति मघ-वा । करोतु । हन्तु । पाप्मानम् । 2-ग्रहणसादने उक्ते ॥ इति चतुर्थे चतुस्त्रिंशोनुवाकः. 'महा५ इन्द्र इत्यादि । इयमप्यनुष्टुप् ॥ महत्त्वादिगुणविशिष्ट इन्द्रः अस्मभ्यं शर्म सुखं यच्छतु ददातु । स्वस्ति अविनाशं चास्माकं करोतु । हन्तु चास्माकं पाप्मानं पापम् । योस्मान्द्वेष्टि तं च हन्तु । यद्वा-योस्मान्द्वेष्टि तं पाप्मानं हन्तु ॥ For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy