________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
88
तोत्तरीयसंहिता
[का. १. प्र. ४.
wwwmmmmm
मगृहीतोसीन्द्रीय त्वा षोडशिन पुष ते योनिरिन्द्रीय त्वा षोडशिने॥४१॥ महा५ इन्द्रो वजेबाहुष्षोडशी शर्म
यच्छतु । स्वस्ति नौ मघा करोतु उपयामगृहीत इत्युपयाम-गृहीतः । असि । इन्द्राय । त्वा । षोडशिने । एषः । ते । योनिः । इन्द्राय । त्वा । षोडशिने ॥ ४१ ॥
'महान् । इन्द्रः । वज्रबाहुरिति वज्र-बाहुः । षोडशी । शर्म । यच्छतु । स्वस्ति । नः । मघवेति मघ-वा । करोतु । हन्तु । पाप्मानम् ।
2-ग्रहणसादने उक्ते ॥
इति चतुर्थे चतुस्त्रिंशोनुवाकः.
'महा५ इन्द्र इत्यादि । इयमप्यनुष्टुप् ॥ महत्त्वादिगुणविशिष्ट इन्द्रः अस्मभ्यं शर्म सुखं यच्छतु ददातु । स्वस्ति अविनाशं चास्माकं करोतु । हन्तु चास्माकं पाप्मानं पापम् । योस्मान्द्वेष्टि तं च हन्तु । यद्वा-योस्मान्द्वेष्टि तं पाप्मानं हन्तु ॥
For Private And Personal