SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. (४५) ३९.] भभास्करभाष्योपेता 113 रिषस्पाहि सुमित्रा न आप ओषधयः ॥५०॥ सन्तु दुर्मित्रास्तस्मै भूयासुर्योंऽस्मान्द्वेष्टि यं च वयं द्विष्मो देवीराप एष वो गर्भस्तं वस्सुप्रीनः । देव । रिषः । पाहि । "सुमित्रा इति सु-मित्राः। नः। आपः । ओषधयः॥५०॥ सन्तु। दुर्मित्रा इति दुः-मित्राः । तस्मै । भूयासुः। "यः । अस्मान् । द्वेष्टि । यम् । च । वयम् । द्विष्मः । "देवीः । आपः । एषः । वः । गर्भः । तम् । वः । सुप्रीतमिति सु-प्रीतम् । सुभृतमिति ___10अञ्जलिनाऽप उपवहति-सुमित्रा इति ॥ आप ओषधयश्च नः अस्मभ्यं सुमित्रास्सन्तु शोभनं मित्रं* यासाम् । ‘न सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् ॥ ___"देष्टारं द्वेष्यं च प्रतिरुक्षति-योस्मान्द्वेष्टि यं च वयं द्विष्मस्तस्मै आप ओषधयश्च दुर्मित्रा भूयासुः दुष्टं मित्रं मित्रवद्वर्तमानं यासाम् । छान्दसमन्तोदात्तत्वम् ॥ — ऋजीषमप्सु प्लावयति—-देवीराप इति ॥ हे देवीः देव्यः आपः । पूर्ववद्दीर्घः, 'विभाषितं विशेषवचने बहुवचनम् ' इति प्रथमस्याविद्यमानवत्त्वनिषेधाद्वितीयं निहन्यते । एष ऋनीषाख्यो वो युष्माकं गर्भः युष्मत्प्रभवः । अतस्तं वः युष्मदर्थ सुप्रीतं युष्माकं सर्वलोकस्य अतिशयेन प्रीतिकरं सुभृतं सुष्टु गुप्तं च *क. तं. म-मित्रं वा. 15 For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy