SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. (४६) ४०.] भभास्करभाष्योपेता 117 AMAnmorror Annaron अमृतत्वम॑श्याम् । यस्मै त्व५ सुकृते जातवेद उ लोकमग्ने कृणवस्स्योनम् । अश्विन५ स पुत्रिण वीरवन्तं गोम॑न्त रयिं नशते स्वत्वम् । अश्याम् । यस्मै । त्वम् । सुकृत इति सु-कृते । जतवेद इति जात-वेदः । उ । लोकम् । अग्ने । कृणवः । स्योनम् । अश्विनम्। सः। पुत्रिणम् । वीरवन्तमिति वीर-वन्तम् । गोम॑न्तमिति गो-मन्तम् । रयिम् । नशते । स्सर्वानस्मान्कुरु । किञ्च-ताभिः प्रजाभिः पुत्रादिभिरविछिन्नाभिस्सहाहममृतत्वं दीर्घायुष्यमश्यां प्राप्नुयाम् । व्यत्ययेन परस्मैपदम् ॥ "तत्रैव याज्या-यस्मा इति त्रिष्टुप् । वीरवन्तमिति तृतीयपा दान्तः ॥ हे अग्ने जातवेदः यस्मै सुकृते शोभनानि कर्माणि कृतवते । उ इत्यवधारणे । (यस्त्वा समिष्टयनूंषि 'उकाररूपः प्लुत उदात्तः' इत्युदात्तः प्लुतः ।)* यस्मा एव यदर्थमेव स्योनं सुखं लोकं स्थानं कृणवः कुर्याः । कवि हिंसाकरणयोः, लेट् , ‘धिन्विकृण्व्योर च ' इत्युप्रत्ययः, 'लेटोडाटौ' इत्यडागमः । स एव अश्वादिसहितं रयिं धनं स्वस्ति अविच्छेदेन नशते प्राप्नोति । नशतिर्गतिकर्मा । स एव त्वत्प्रसादाद्बह्वश्वो भवति, अश्वपुत्रपौत्रादिमांश्च भवति, अन्यैश्च विक्रान्तैः पुरुषैस्तद्वान् भवति, गोमहिष्यादिसङ्घातस्वामी महाधनश्च भवतीति ॥ * () एतचिहान्तर्गतं वाक्यं सत्वषु कोशेषु दृश्यमानमपि प्रकृतासङ्गतमिवभाति ॥ For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy