________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
802
तैत्तिरीयसंहिता
[का. १. प्र. ६.
नावसानमुपास्मिन्छो यक्ष्यमाणे देवता वसन्ति य एवं विद्वान॒ग्निमुप स्तृणाति यज॑मानेन ग्राम्याचं पशवोवरुध्या आरण्याश्चेत्यया॑हुर्यगाम्यानुप वसति तेन ग्राम्यान रुन्धे
यारण्यस्यानात तेारण्यान् यद- . नावसानमिति नव-अवसानम् । उपेति । अस्मिन्न् । श्वः । यक्ष्यमाणे । देवताः । वसन्ति । यः। एवम् । विद्वान् । अग्निम् । उपस्तृणातीत्युप-स्तृणाति । 'यजमानेन । ग्राम्याः । च । पशवः । अवरुध्या इत्यव-रुध्याः । आरण्याः । च । इति । आहुः । यत् । ग्राम्यान् । उपवसतीत्युप-वसति । तेनं । ग्राम्यान् । अवति । रुन्धे । यत् । आरण्यस्य । अनाति । तेन । आरण्यान्।
कर्मधारये दासीभारादिद्रष्टव्यः । उपास्मिन्नित्यादि । उपवसन्ति उपेत्य वसन्ति देवा अस्मिन्निति । विद्वान्वेदार्थवित् ॥ . 'अथ सायमाशविषये विकल्पभेदानाह—यजमानेनेत्यादि ॥ ग्राम्याणामनशनेन अवरोधः आरण्यानां तन्मांसाद्यशनेन । तत्र गोश्वाजाविपुरुषगर्दभोष्ट्राः सप्त ग्राम्याः पशवः । द्विखुरश्वापदपक्षिमसयसरीसृपहस्तिमर्कटादयः सप्तारण्याः । यदनाश्वानित्यादि । यदि
For Private And Personal