SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ७.] भभास्करभाष्योपेता 808 नाश्वानुपवसैपितृदेवत्य॑स्स्यादारण्यस्यानातीन्द्रियम् ॥ २३॥ वा औरण्यमिन्द्रियमेवात्मन्धत्ते यदाश्वानुपवसेत्क्षोधुकस्स्याद्यनीयाद्रुद्रौस्य पशूनभि मन्येतापोभात तन्नेवाशितं नेवाशित न क्षोधुको यत् । अनाश्वान् । उपवसेदित्युप-वसेत् । पितृदेवत्य इति पितृ-देवत्यः। स्यात्। आरण्यस्य । अभाति । इन्द्रियम् ॥२३॥वै। आरण्यम् । इन्द्रियम्। एव । आत्मन्न् । धत्ते । यत् । अनाश्वान् । उपवसेदित्युप-वसेत् । क्षोधुकः । स्यात् । यत् । अभीयात् । रुद्रः । अस्य । पशून् । अभीति । मन्येत । अपः । अभाति । तत् । न । इव । सायं किञ्चिदप्यनशित्वाग्निसमीपे वसेत् । 'उपेयिवान् ' इत्यादौ निपातितः । पितृदेवत्यस्स्याद्यागः, तेषामनशनप्रियत्वात् । ‘देवतान्तात्तादर्थ्य यत्' । आरण्यस्येन्द्रियसाधनत्वात्तदशनेन तल्लाभ इत्यारण्याशनकल्पः प्रथमः ॥ अथ द्वितीयोऽपामशनकल्पः-यदित्यादि ॥ क्षोधुको बुभुक्षाशीलः दरिद्रो वा । छान्दस उकञ् । अभिमन्येताभिक्रुध्येत् । नेवाशित For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy