________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ७.]
भभास्करभाष्योपेता
808
नाश्वानुपवसैपितृदेवत्य॑स्स्यादारण्यस्यानातीन्द्रियम् ॥ २३॥ वा
औरण्यमिन्द्रियमेवात्मन्धत्ते यदाश्वानुपवसेत्क्षोधुकस्स्याद्यनीयाद्रुद्रौस्य पशूनभि मन्येतापोभात
तन्नेवाशितं नेवाशित न क्षोधुको यत् । अनाश्वान् । उपवसेदित्युप-वसेत् । पितृदेवत्य इति पितृ-देवत्यः। स्यात्। आरण्यस्य । अभाति । इन्द्रियम् ॥२३॥वै। आरण्यम् । इन्द्रियम्। एव । आत्मन्न् । धत्ते । यत् । अनाश्वान् । उपवसेदित्युप-वसेत् । क्षोधुकः । स्यात् । यत् । अभीयात् । रुद्रः । अस्य । पशून् । अभीति । मन्येत । अपः । अभाति । तत् । न । इव ।
सायं किञ्चिदप्यनशित्वाग्निसमीपे वसेत् । 'उपेयिवान् ' इत्यादौ निपातितः । पितृदेवत्यस्स्याद्यागः, तेषामनशनप्रियत्वात् । ‘देवतान्तात्तादर्थ्य यत्' । आरण्यस्येन्द्रियसाधनत्वात्तदशनेन तल्लाभ इत्यारण्याशनकल्पः प्रथमः ॥
अथ द्वितीयोऽपामशनकल्पः-यदित्यादि ॥ क्षोधुको बुभुक्षाशीलः दरिद्रो वा । छान्दस उकञ् । अभिमन्येताभिक्रुध्येत् । नेवाशित
For Private And Personal