________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
304
तैत्तिरीयसंहिता
का. १. प्र. ६.
भवति नास्य॑ रुद्रः पशूनभि मन्यते वजो वै यज्ञः क्षुत्खलु वै मनुष्य॑स्य भ्रातृव्यो यदनाश्वानुपवसति वजेणैव साक्षात्क्षुधं भ्रातृव्य५ ह
न्ति ॥ २४ ॥ अशितम् । न । इव । अनशितम् । न । क्षोधुकः । भवति । न । अस्य । रुद्रः । पशून् । अभीति । मन्यते । वजः। वै। यज्ञः । क्षुत् । खलु । वै । मनुष्यस्य । भ्रातृव्यः। यत् । अाश्वान् । उपवसतीत्युप-वसति । वजेण । एव । साक्षादिति स-अक्षात् । क्षुधम् । भ्रातृव्यम् । हन्ति ॥२४॥ परि मनुष्या इन्द्रिय साक्षात्रीणि च ॥॥
मिति । नभावः । पीतवन्तमशितवन्तमाहुः । नेवानशितं, अपामशितत्वान् ॥
___ अथानशनकल्पः तृतीयः-वज इति ॥ क्षुल्लक्षणमनशनलक्षणेन यज्ञात्मना वजेण हन्तीति सोधुकत्वदोषाप्रसङ्गः । 'व्यन् सपने' इति व्यन् ॥
इति षष्ठे सप्तमोनुवाकः.
For Private And Personal