SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ८.] भभास्करभाष्योपेता 305 यो वै श्रृद्धामारभ्य यज्ञेन यजते नास्यष्टाय श्रधतेऽपः प्रणयति श्रद्धा वा आपश्श्रृद्धामेवारभ्य यज्ञेनं यजत उभयस्य देवमनुष्या इष्टाय श्रद्दधते ताहुरति वा ए॒ता वत्र नेदन्त्यति वाचं मनो वावैता नाति 'यः। वै । श्रद्धामिति श्रत्-धाम् । अारभ्येत्यना-रभ्य । यज्ञेन । यजते । न । अस्य । इष्टायं । श्रत् । दधते । अपः । प्रेति । नयति । श्रद्धेति श्रत्-धा । वै । आपः । श्रद्धामिति श्रत्-धाम् । एव । आरभ्येत्या-रभ्य । यज्ञेन । यजते । उभये। अस्य । देवमनुष्या इति देव-मनुष्याः । इष्टाय । श्रत् । दधते । तत् । आहुः। अतीति । वै। एताः। वर्चम् । नेदन्ति । अतीति । वाचम् । मनः । वाव । अपां प्रणयनं विधातुमाह-यो वा इत्यादि ॥ · श्रदन्तरोरुपसर्गवदृत्तिः' इति दधातेः 'आतश्योपसर्गे' इत्यङ् । अनारभ्यासन्निधाप्य न श्रद्दधते देवा मनुष्याश्च । विशिष्टदेशमन्त्रक्रमपाठ*साधनं प्रणयनम् । 'श्रद्धा वा आपः' इति शोधकत्वेन श्रद्धाजनकत्वात् । तदाहुरित्यादि । वत्रं शरीरेन्द्रियवृत्तिः। *तं-मन्त्रकमपां. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy