________________
Shri Mahavir Jain Aradhana Kendra
अनु. ३०. ]
www.kobatirth.org
भट्टभास्करभाष्योपैता
उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वा शिअ॑वे॒षयः । सोम॑मिन्द्र चमू सुतम् । उ॒प॒या॒मगृ॑हीतो॒सीन्द्रा॑य॒ त्वौज॑स्वत ए॒ष ते॒ योनि॒रिन्द्रा॑य॒ त्वज॑स्वते ॥ ३१ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
'उ॒त्तिष्ठ॒न्नित्यु॑त् तिष्ठन्॑ । ओज॑सा । स॒ह । पी॒त्वा । शि इति॑ । अ॒वेष॑य॒ सोम॑म् । इ॒न्द्र॒ । च॒मू इति॑ । सु॒तम् । उ॑प॒यामगृहीत॒ इत्यु॑पयाम - गृही॒त॒ः । अ॒सि॒ । इन्द्रा॑य॒ । त्वा॒ । ओज॑स्व॒ते । ए॒षः । ते॒ । योनि॑ः । इन्द्रा॑य॒ । त्वा॒ । ओजस्वते ॥ ३१ ॥
इति चतुर्थे त्रिंशोनुवाकः.
77
उ॒त्तिष्ठ॒न्नेका॑विश्शतिः ॥ ३० ॥
'अथैन्द्रं गृह्णाति — उत्तिष्ठन्निति गायत्र्या ॥ हे इन्द्र सुतमभिषुतं सोमं पीत्वा ओजसा बलेन महता सह उत्तिष्ठन् शि ।
हनू । कीदृग्भूते ? चमू अदनकरणभूते अवेपयः वेपय आचूषणिकान्तां तृप्तिं जनयन् हनुयुगळं चालय । चमु छमु अदने, औणादिक ऊप्रत्ययः ॥
2- " ग्रहणसादने व्याख्याते ॥
For Private And Personal