SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 76 www.kobatirth.org तैत्तिरीय संहिता Acharya Shri Kailashsagarsuri Gyanmandir अग्न आयूष पवस आ सुवोर्ज - मिषं॑ च नः । आ॒रे बा॑धस्व दुच्छुनाम् । उ॒ष॒या॒मगृ॑हीतोस्य॒ग्नये॑ त्वा॒ तेज॑स्व॒त ए॒ष ते॒ योनि॑र॒ग्नये॑ त्वा॒ तेज॑स्व॒ते ॥ ३० ॥ *सं. १-३-१४२ ँ 1 'अग्ने॑ । आयुषि । वसे । एति॑ । सुव॒ । ऊर्ज॑म् । इष॑म् । च॒ । नः । आरे । बाधस्व॒ । दु॒च्छुना॑म् । उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पय॒म- गृही॒तः । अ॒सि॒ । अ॒ग्नये॑ । त्वा॒ । तेज॑स्व॒ते । ए॒षः । ते॒ । योनि॑ः । अ॒ग्नये॑ । त्वा॒ । तेज॑स्व॒ते ॥ ३० ॥ 3 I अग् आयूषि॒ त्र्यो॑वि‍शतिः ॥ २९ ॥ 6 'अथातिग्राह्याणामायं गृह्णाति --- अन आयूंषति गायत्र्या ॥ व्याख्याता चेयम् ' त्वमग्ने रुद्रः ' * इत्यत्र İ देवा वा इन्द्रियं वीर्यं व्यभजन्त ततो यदत्यशिष्यत ' + इत्यादि ब्राह्मणम्, अप्यनिष्टोमे ग्रहीतव्या: " इत्यादि च । हे अने आयूंषि पवस्व ऊर्जं रसं इषमन्नं च नः अस्मभ्यमासुव आनय दुछुनां दौर्गत्यं चास्माकमारे दूरे बाधस्वति ॥ 6 2- ग्रहणसादनमन्त्री गती ॥ इति चतुर्थे एकोनत्रिंशोनुवाकः. [का. १. प्र. ४. For Private And Personal स. ६-६-८.
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy