SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. २८.] भट्टभास्करभाष्योपेता 15 हरीस्स्थ हॉर्धानास्सहसोमा इ न्द्रीय स्वाहा ॥ २९ ॥ मिति हरि-वन्तम् । ग्रहम् । गृह्णामि । हरीः । स्थ । हर्योः । धानाः । "सहसौमा इति सहसोमाः । इन्द्राय । स्वाहा ॥ २९ ॥ हरिष्षडिशतिः ॥ २८ ॥ धानाभिश्श्रीणाति-हरीः स्थेति ॥ हरिभ्यां तहानिन्द्रो लक्ष्यते । ततस्तादृशेन्द्रात्म*तया धानास्स्तूयन्ते । तत इन्द्रप्रियतया इन्द्राभेदेन स्तुतिः । यद्वा--अश्वात्मतया धानास्स्तूयन्ते । इन्द्रार्थं हे धानाः हरीः स्थ । किञ्च-होरश्वयोर्धानास्थ हरिवत इन्द्रस्येति भावः । — इन्द्रो वृत्रमहन् तस्य शीर्षकपालमुदौब्जत् इत्यादि ब्राह्मणम् ॥ "जुहोति-सहसोमाः सोमेन सहिताः । “वोपसर्जनस्य ' इति पाक्षिकत्वात्सभावाभावः । हे धाना ईदृश्यो यूयमिन्द्राय स्वाहा स्वाहुतास्थ ॥ इति चतुर्थेष्टविंशोनुवाकः. - *ग-दृशेन्द्रायत्त. क-इन्द्रपीतस्येति. सं. ६-५-९. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy