________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. २८.]
भट्टभास्करभाष्योपेता
15
हरीस्स्थ हॉर्धानास्सहसोमा इ
न्द्रीय स्वाहा ॥ २९ ॥ मिति हरि-वन्तम् । ग्रहम् । गृह्णामि । हरीः । स्थ । हर्योः । धानाः । "सहसौमा इति सहसोमाः । इन्द्राय । स्वाहा ॥ २९ ॥
हरिष्षडिशतिः ॥ २८ ॥
धानाभिश्श्रीणाति-हरीः स्थेति ॥ हरिभ्यां तहानिन्द्रो लक्ष्यते । ततस्तादृशेन्द्रात्म*तया धानास्स्तूयन्ते । तत इन्द्रप्रियतया इन्द्राभेदेन स्तुतिः । यद्वा--अश्वात्मतया धानास्स्तूयन्ते । इन्द्रार्थं हे धानाः हरीः स्थ । किञ्च-होरश्वयोर्धानास्थ हरिवत इन्द्रस्येति भावः । — इन्द्रो वृत्रमहन् तस्य शीर्षकपालमुदौब्जत् इत्यादि ब्राह्मणम् ॥
"जुहोति-सहसोमाः सोमेन सहिताः । “वोपसर्जनस्य ' इति पाक्षिकत्वात्सभावाभावः । हे धाना ईदृश्यो यूयमिन्द्राय स्वाहा स्वाहुतास्थ ॥
इति चतुर्थेष्टविंशोनुवाकः.
-
*ग-दृशेन्द्रायत्त.
क-इन्द्रपीतस्येति.
सं. ६-५-९.
For Private And Personal