________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
46
तैत्तिरीयसंहिता
का. 1. प्र. ४
हीतोसि ससोस्य हस्पत्यार्य
त्वा ॥ १५ ॥ सं-सर्पः । असि । अहस्पत्यायेन्य ५ हः-पत्याये । त्वा ॥ १५॥
___ मधुस्त्रिशत् ॥ १४॥
सम्पद्यते । ईदृशस्त्वमसि न कर्मणां त्रयोदशमासार्होसीति । 'परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । अधुना सोम उच्यते--अंहस्पत्याय त्वा जुष्टं गृह्णामीति शेषः । अंहस्पत्यस्त्रयोदशो मासः । अंहांसि पापानि पातयति । 'अमेहुंच' इत्यसुन् । पातयिता नाशयिता अंहस्पत्यः । पततेय॑न्तात् 'कृत्यल्युटो बहुळम् ' इति कर्तरि यत्प्रत्ययः, 'बहुलं संज्ञाछन्दसोः' इति णिलुक्, 'कस्कादिषु च ' इति सत्वम् । यद्वाअंहतेर्गतिकर्मणोऽसुन्, अंहसां गतीनां पतिः पाता प्रवर्तक आदित्यः, तदधीनत्वात्सर्वचेष्टानाम् । 'पातेर्डतिः' । यहाकतानुस्वारोपजनमहरेवाह इत्युच्यते; यथोक्तं—'वर्णागमो वर्णविपर्ययश्च ' इति । तस्य पतिर्दिनपतिरादित्य एव । तत आगतस्तस्यापत्यं वा अंहस्पत्यः, पत्युत्तरपदलक्षणो ण्यः, छान्दसः आदिवृद्ध्यभावः, 'संज्ञापूर्वको विधिरनित्यः' इति वा । आदित्यवशेन हि त्रयोदशो मासो जायते । यथोक्तम्
' अधिमासका युगे ते रविमासेभ्योधिकास्तु ये चान्द्राः ' इति । तस्मात्तत आगत इति वा तदपत्यमिति वा शक्यते वक्तुम् ।
*ख,ग-ईदृशस्तेन कर्मणा त्रयोदशमासार्होसि हे त्रयोदश.
For Private And Personal