SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. १२.] भभास्करभाष्योपेता 351 ममित्रयन्तमुरुं देवेभ्यो अकृणोरु लोकम् । मृगो न भीमः कुचरो गिरिष्ठाः परावतः ॥ ४९ ॥ आज गामा परस्याः । सृक सशाय यन्तमित्यमित्र-यन्तम् । उरुम् । देवेभ्यः । अकणोः। उ । लोकम् । "मृगः । न । भीमः । कुचरः। गिरिष्ठा इति गिरि-स्थाः । परावत इति परा-वतः॥ ४९ ॥ एति । जगाम । परस्याः । सृकम् । सशायोति सं-शाय । पविम् । इन्द्र । क्षत्रं क्षत्रियस्य भावं धनं वा ओजो बलं चाभ्यजायथाः अभिलक्ष्य जातोसि । वरिष्ठेन क्षत्रादिना लक्ष्यमाणजनन इत्यर्थः । चर्षणीनां मनुष्याणां वृषभ कामानां वर्षितः अभिमतस्य दातरित्यर्थः । पूर्ववन्नाम उदात्तत्वम् । एवं सामर्थ्यमुपकारतस्स्वभावतश्च प्रतिपाद्य इदानीं स्वाभिमतं प्रार्थयते-तादृशस्त्वमस्मास्वमित्रयन्तं शत्रुभावमिच्छन्तं जनमपानुदः अपनुद अपकृष्य*नाशय । छान्दसो लङ् । किञ्च-देवेभ्यो हविःप्रदानादिव्यवहारिभ्य उरुं विस्तीर्णं लोकं स्थानमकणोः कुरु । छान्दसो लङ्, 'धिन्विकृण्व्योरच' इत्युप्रत्ययः । उ इति पादपूरणे अवधारणे वा । देवेभ्य इति षष्ठयर्थे वा चतुर्थी । देवानां विस्तीर्ण लोकमस्मभ्यं देहीति ॥ "याज्याविकल्पः-मृगो नेति त्रिष्टुप् ॥ मृगो न मृग इव *म-अपनुद दूरं प्रेरय अपगमयित्वा. 'म-...व्यवहारं जनार्थे............चतुर्णा लोकानां स्थानमुरुं विशालं निरवधिकविस्तीर्णमकृणोः. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy