SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 352 www.kobatirth.org तैत्तिरीय संहिता Acharya Shri Kailashsagarsuri Gyanmandir [का. १. प्र. ६० प॒विमि॑न्द्र ति॒ग्मं वि शत्रून्तादि॒वि मृधों नुदस्व । वि शत्रून् वि मृधों नुद॒ वि वृ॒त्रस्य॒ हन॑ रुज । वि | ति॒ग्मम् । वीति॑ । शत्रू॑ । ता॒दि॒ । वीति॑ । मृधः॑ः । नुद॒स्व॒ । वीति॑ । शत्रू॑ । वीति॑ । मृध॑ः । नु॒द् । वीति॑ । वृ॒त्रस्य॑ । हनु॒ इति॑ । रु॒ज॒ । वीति॑ । म॒न्युम् । 1 । 1 भीमः विभेत्यस्मादिति भीमः । ' भीमादयोपादाने ' । भयहेतुः व्याघ्रसिंहो वा । कुचरः कुत्सितं चरति । पचाद्यच् । हिंस्रस्वभावः । गिरिष्ठाः पर्वतवासी स इव शत्रून् ताडय । यद्वागिरिर्मेधः गजो वा, तत्स्थः । सोर्जस् । परस्याः परावतः महतो दूरादाजगाम आगच्छति यो भृत्यं रक्षितुम् । पुरुषव्यत्ययो वा, आजगामागच्छसि । ' उपसर्गाच्छन्दसि धात्वर्थे ' इति वतिः । आख्यातस्य सांहितिको दीर्घश्छान्दसः । स त्वमित्थमागत्य हे इन्द्र सृकं परशरीरादिषु सरणशीलं तिग्मं प्रागेव तीक्ष्णं पविं वज्रं संशाय निशितीकृत्य तेनातितीक्ष्णेन शत्रून्वितादि विविधं ताडय । ताडयतेर्लोटि शपो लुक, ' छन्दस्युभयथा' इत्यार्धधातुकत्वाणिलोपः । मृधो योद्धंश्च विनुदस्व विविधं नुद विनाशय ॥ For Private And Personal 15 अतश्च विकल्पः - वि शत्रूनित्यनुष्टुप् ॥ शत्रून् विविधं नाशय । मृधश्च योद्धन्विनुद विशेषतो नाशय । वृत्रस्यासुरस्य हनू विरुज विभिन्धि । वृत्रस्य वा मेघस्य हनुस्थानीये पार्श्वे विरुज विदा
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy