________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. १२.]
भभास्करभाष्योपेता
353
मन्युमिन्द्र भामितोऽमित्रस्याभिदासंतः । त्रातारमिन्द्रमवितारमिन्द्र
हवेहवे सुहवः शूरमिन्द्रम् । हुवे इन्द्र । भामितः । अमित्रस्य । अभिदासत इत्यभि-दासतः। त्रातारम्। इन्द्रम् ।अवितारम् । इन्द्रम्। हवेहव इति हवै-हवे । सुहवमिति सु-हव॑म् । शूरम् । इन्द्रम् । हुवे । नु । शुक्रम् । पुरुहूतमिति
न
I
रय वर्षार्थं याभ्यां वर्षन्ति मेघाः । २ इन्द्र अस्मानभिदासतः उपक्षयतः अमित्रस्य शत्रोर्मन्युं क्रोधं विनुद विनाशय भामितः अमित्रविषये क्रुद्धस्त्वम् ॥ ___ 16 इन्द्राय त्रात्रे पुरोडाशमेकादशकपालं निर्वपेद्बद्धो वा परियत्तो वा'* इत्यस्य पुरोनुवाक्या-त्रातारमिन्द्रमिति त्रिष्टुप् ॥ इदि परमैश्वर्ये, इन्द्रः । ऐश्वर्यहेतून्बहून्दर्शयति-त्रातारमवितारं देवानाम् ; तस्मादिन्द्रव्यपदेशभाजं अवितारं सर्वेषामपि तर्पयितारं इन्द्रं इतोपीन्द्रव्यपदेशभानम्, हवेहवे सुहवं सर्वेष्वाहानेषु सुखेनाद्वातव्यं निर्भयः । 'भावेनुपसर्गस्य' इत्यप्सम्प्रसारणं च, 'बहुलं छन्दसि' इति सम्प्रसारणे आकारान्तत्वाभावात्खलेव भवति । शूरं महाबलं सर्वनेतारं तथाप्याहूतमात्र एवागच्छन्तं इन्द्रं इतोपीन्द्रशब्दाभिधेयं शक्रं सर्वार्थसाधनशक्तं पुरुहूतं बहुभिर्यजमानैराहूतं अतोप्यासादितेन्द्रत्वं देवेश्वरं हुवे आह्वयामि । शपो
*सं. २-२-७.
45
For Private And Personal