SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. ५. ] www.kobatirth.org भास्करभाष्योपेता णाभ्यां त्वे॒ष ते॒ योनि॑र् ऋतायुभ्यां । त्वा ॥ ६ ॥ वरु॑णाभ्याम् | त्वा॒ । ए॒षः । ते । योनि॑ः । ऋ॒तायुभ्या॒ामित्य॑ता॒यु–भ्या॒म् । त्वा ॥ ६ ॥ अ॒यं वा॑ वि‍श॒तिः ॥ ५ ॥ I Acharya Shri Kailashsagarsuri Gyanmandir श्रुत्वा चागत्य सोमं पिबतमित्यर्थः । ' भावेनुपसर्गस्य ' इति ह्वयतेरप्सम्प्रसारणं च । शृणोतेर्लेटि ( बहुलं छन्दसि' इति शपो लुक् ॥ 6 इमामनुद्रुत्य उपयामगृहीतोसि मित्रावरुणभ्यां त्वेति गृह्णाति ॥ ' देवताद्वन्द्वे च ' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ॥ 25 2 एष ते योनिर् ऋतायुभ्यां त्वेतिसादयति ॥ ऋतं सत्यं यज्ञं वा आत्मनो यजमानानां वा इच्छतीति ऋतायुः । ' छन्दसि परेच्छायामपि ' इति क्यच्, 'न च्छन्दस्यपुत्रस्य ' इतीत्वप्रतिक्याच्छन्दसि " इत्युप्रत्ययः 1 ' मित्रं देवा अबु' सोब्रवीद्वरं वृणै मह्यं चैवैष षेधः, 6 " वन् '* इत्यादि ब्राह्मणम् । मित्राय च ' * इत्यादि च । एवावत्पूर्वी ग्रहो गृह्यांते ' इत्यादि च ॥ इति चतुर्थे पञ्चमः. *सं. ६-४-८. तावबूतां वरं वृणावहा एक For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy