________________
Shri Mahavir Jain Aradhana Kendra
24
www.kobatirth.org
तैत्तिरीयसंहिता
Acharya Shri Kailashsagarsuri Gyanmandir
[का. १. प्र. ४
अ॒यं वा॑म्मित्रावरुणा सुतस्सोम ऋतावृधा । ममेद॒ह श्रुत॒ हवम॑ । उ॒ष॒या॒मगृ॑हीतोसि मि॒त्रावरु'अयम् । वाम् । मित्रावरुणेति॑ मित्रा - वरुणा । सु॒तः । सोम॑ः । ऋता॒वृ॒धेत्पृ॑त - वृधा॒ । मम॑ । इत् । इ॒ह । श्रुत॒म् । हव॑म् । उ॒ष॒यामगृ॑हीत॒ इत्यु॑पामगृही॒ीत॒ः । अ॒सि॒ । मि॒त्रावरु॑णाभ्या॒मति॑ मि॒त्रा -
1
1
यामीति शेषः । ' देवताद्वन्द्वे च' इत्यस्य पूर्वोत्तरपदप्रकृतिस्वरत्वस्य 'नोत्तरपदेनुदात्तादौ ' इति प्रतिषेधे, समासान्तोदात्तत्वमेवेन्द्रवायुशब्दस्य । ' वाग्वा एषा यदैन्द्रवायवः * इत्यादि ब्राह्मणम् । सोब्रवीद्वरं वृणै मह्यं चैवैषः '* इत्यादि च ॥
"
इति चतुर्थे चतुर्थः.
For Private And Personal
"मैत्रावरुणं गृह्णाति -- अयं वामिति गायत्र्या त्रिपदया || हे मित्रावरुणा मित्रावरुणौ, ऋतावृधा ऋतावृधौ, ऋतस्य सत्यस्य यज्ञस्य वा वर्धयितारौ । उभयत्र 'सुपां सुलुक्' इत्याकारः ।
1
वृधेः क्विप् ’† ‘ अन्येषामपि दृश्यते ' इत्युपपदस्य दीर्घः । अयं सोमः वां युवयोः अर्थाय सुतः अभिषुतः । इदिति हेतौ । यस्मादेवं तस्मादिहास्मिन्कर्मणि मम हवमाह्वानं श्रुतं श्रुणुतम् ।
*सं. ६-४-७,
+ख, वृधाशब्दे परतः .