SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 24 www.kobatirth.org तैत्तिरीयसंहिता Acharya Shri Kailashsagarsuri Gyanmandir [का. १. प्र. ४ अ॒यं वा॑म्मित्रावरुणा सुतस्सोम ऋतावृधा । ममेद॒ह श्रुत॒ हवम॑ । उ॒ष॒या॒मगृ॑हीतोसि मि॒त्रावरु'अयम् । वाम् । मित्रावरुणेति॑ मित्रा - वरुणा । सु॒तः । सोम॑ः । ऋता॒वृ॒धेत्पृ॑त - वृधा॒ । मम॑ । इत् । इ॒ह । श्रुत॒म् । हव॑म् । उ॒ष॒यामगृ॑हीत॒ इत्यु॑पामगृही॒ीत॒ः । अ॒सि॒ । मि॒त्रावरु॑णाभ्या॒मति॑ मि॒त्रा - 1 1 यामीति शेषः । ' देवताद्वन्द्वे च' इत्यस्य पूर्वोत्तरपदप्रकृतिस्वरत्वस्य 'नोत्तरपदेनुदात्तादौ ' इति प्रतिषेधे, समासान्तोदात्तत्वमेवेन्द्रवायुशब्दस्य । ' वाग्वा एषा यदैन्द्रवायवः * इत्यादि ब्राह्मणम् । सोब्रवीद्वरं वृणै मह्यं चैवैषः '* इत्यादि च ॥ " इति चतुर्थे चतुर्थः. For Private And Personal "मैत्रावरुणं गृह्णाति -- अयं वामिति गायत्र्या त्रिपदया || हे मित्रावरुणा मित्रावरुणौ, ऋतावृधा ऋतावृधौ, ऋतस्य सत्यस्य यज्ञस्य वा वर्धयितारौ । उभयत्र 'सुपां सुलुक्' इत्याकारः । 1 वृधेः क्विप् ’† ‘ अन्येषामपि दृश्यते ' इत्युपपदस्य दीर्घः । अयं सोमः वां युवयोः अर्थाय सुतः अभिषुतः । इदिति हेतौ । यस्मादेवं तस्मादिहास्मिन्कर्मणि मम हवमाह्वानं श्रुतं श्रुणुतम् । *सं. ६-४-७, +ख, वृधाशब्दे परतः .
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy